Book Title: Kahavali Pratham Paricched Pratham Khand
Author(s): Kalyankirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 410
________________ [ ३६६ ] समोच्छइऊण वत्थेण सरीरमप्पणो बाणविद्धपायमियरपायस्सोवरि चडावेत्ता सुहभावणं भावेंतो नमोक्कारपरायणो वरिससहस्समाउगं पालित्ता कालं काऊण गओ तइयाए पुढवीए । बलदेवो वि वेगेण सलिलं नलिणिपुत्तपुडिए [ग] हिऊण विवरीयसउणेहिं खलिज्जतो कण्हसमीवमागओ । तओ 'पसुत्तो एसो'त्ति ठवेऊण तं जलं चिंतेइ 'सुयउ ताव एस हिययाणंदणो । पच्छा सुहविउद्धस्स पयच्छिस्सामि जलं', नेहेण समाउलमणो तयणाइ (य) मओ त्ति । तओ कंचि कालं पडिवालेउं बलदेवो समासण्णो पेच्छइ कण्हं कसणमच्छियाहिं परिगयं । दट्ठूण य भीओ हली मुहाओ वत्थमुवणेइ जाव ‘हा मओ'त्ति मुच्छाए पडिओ धरणीयलंमि । पच्चागयपाणेण य महंतो सीहनाओ मुक्को तहा जहा सावयाकुलं वणं कंपिउमारद्धं । [तओ] संलविउमारद्धो – 'जेण मे एस भाया हिययनाहो पुहईए एक्कवीरो निग्घिणेण विणिवाइओ सो मे जइ सच्चं सुहडो तो देउ दंसणं । का (क) हं वा सुत्ते पमत्ते वाउले वा पहरिज्जइ ? नूणं सो पुरिसाहमो न सप्पुरिसो' । - एवमुच्चसद्देणं भणेंतो पलोयंतो समंतओ परिहिंडिऊण पुणो गोविंदपासमुवागओ उच्चसद्देणं रोविउं पयत्तो 'हा भाउय ! जणद्दणा ! हा वीर ! हा महाराय ! हा हरिंद! किं ते रोवामि सोहग्गं ? किं वा धीरत्तणं बलं धणं रूवं वायं ? ति । भणसि य पिओ मे बलो तो किमेयं विवरीयत्तणं जेण मे वायं पि न देसि ? किं वा तए विरहिओ एगागी [करे ]मि मंदभागो ? कत्थ गच्छामि ? कत्थ चिट्ठामि ? कस्स कहेमि ? किं पुच्छामि ? किं मरणं उवेमि ? कमुवालभामि ? कस्स रूसामि ? कस्स वा सरणमुवेमि ? सव्वहा मे [स] मत्तो जियलोओ । भो भो ! वणदेवयाओ ! किं जुत्तं तुम्हाण समप्पियं पि जणद्दणमेवमुवेक्खिउं पच्चक्खं ? ति । एहि जणद्दण ! किं मम वयणमसुयमिव करेसि ? किं मे तुहाऽवरद्धं ? भयवईओ वणदेवयाओ ! एह, ममोवरि कुवियं पसाएह कारुन्नयाए वसुदेवनंदणं । एसो य दिवसयरो अत्थव(म) णमुवागच्छइ, ता समुट्ठेहि, संझोवासणवेला समुवट्ठिया । उत्तमपुरिसा य न सुवंति साहवो वा संझासमयंमि । तहा रयणी बहलंधयारा एत्थ य महाकूरा सावज्ज (या) परिभमंति । समंतओ सिवा महाभैरवं च सद्दं करेमाणी परिहिंडइ' । - एवं च पलावेंतस्स पहाया रयणी । तओ पुणो भइ 'भाउय ! उट्ठेहि । सूरो उग्गओ' । तओ जाहे न उट्ठइ ताहे नेहमोहियमणो बलदेवो विओयमणिच्छंतो तमप्पणो खंधे समारोविऊण पयट्टो गिरिकाणणविवरेसु विलवंतो परिहिंडिउं । तत्थ य परिहिंडंतस्स समागओ से वरिसायालो । — एत्यंतरे य जो सिद्धत्थो नाम सारही भाउवच्छलो सो देवो ओहिणाणेण बलदेवं पेच्छिऊण महंतदुक्खमावन्नो चिंतेउमारद्धो 'अहो ! नेहाणुरागेण कण्हं कहं बलदेवो वोढुमाढत्तो ? ता बोहेमि भाउवच्छलं बलदेवं' । तओ देवेणं पव्वयंमि रहं समुत्तारेंतो पुरिसो विउव्विओ । सो य रहो असमंजसं वि हिंडंतो न पव्वयंमि भग्गो । भूमीए समाए सयसिक्करो गओ । तं च संधेंतो सिद्धत्थदेवो बलदेवेण भणिओ 'भो मुद्धपुरिस ! जो तुह रहो गिरिगहणे वि निव्वहिऊण समे पहंमि भवणं(भग्गो), [तं] कहं तुमं खंडखंडेहिं गयमियाणि संधेउमिच्छसि ?' देवेण भणियं ' जो एस कण्हो अणेगेसु जुद्धज (स) यसहस्सेसु जुज्झमाणो न विणिवाइओ सो इयाणि जुज्झं विणा वि मओ जया जीविस्सइ तया रहो वि पुणन्नवो भविस्सइ' । - -

Loading...

Page Navigation
1 ... 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469