Book Title: Kahavali Pratham Paricched Pratham Khand
Author(s): Kalyankirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
[३६३]
सुद्धसंजमा(संजमम)णुपालित्ता सेत्तुंजपव्वए संपत्तकेवला सिद्ध त्ति ॥ पज्जुन्न-सम्मति(संब त्ति) कथानकं गतं ।
रुप्पिणी वि जंबवई[ए] अन्नाहिं य पवररायकन्नाहिं सहिया वरदत्तगणहरेणं पव्वावित्ता जक्खिणीपवत्तिणीए समप्पिया कयसुद्धसंजमा समुप्पन्नकेवला निव्वाणमणुप्पत्त त्ति । रुप्पिणी-जंबवइ त्ति गयं ।
तओ जायवा वंदिऊण अरिटुनेमिसामि महासोगगहियहियया पविट्ठा बारवई । वासुदेवो य रुप्पिणीविरहे विगयसिरिं पिव मण्णए अप्पाणं । भयवं पि सव्वण्णू गओ भव्वविबोहणत्थं अण्णत्थ । वसुदेवणंदणेण वि वी(बि)इयवारं पि घोसणं णयरीए करावियं जहा – 'भो जायवा ! सुहलालिया ! जाणवया ! य, महंतं दीवायणभयं समुवट्ठियं ता विसेसेण धम्मनिरया होह' । ते वि 'स(त)ह'त्ति पडिवज्जिऊण तहेव काउमाढत्ता।
सो य दीवायणो दुम्मई दुक्करं बालतवमणुचरिऊण बारवइविणासे कयनियाणो मरित्ता समुप्पण्णो भवणवासिदेवेसु अग्गिकुमारनामेसु । संभरिउं च जायववइरं समागओ बारवइविणासणणिमित्तं । तओ विसेसेण धम्मकम्मनिरयं दट्ठण किंचि काउमसमत्थो छिद्दण्णेसणपरायणो जाव चिट्ठइ ताव वोलीणप्पाएसु बारसवरिसेसु पुणो वि भयविप्पमुक्के मज्जपाणाइपमत्ते लोए छिदं लहिऊण बहिट्ठियं पि सव्वं मज्झे पक्खिवित्ता महाजलणजालावलीडज्झमाणसुत्त(?)मुक्कधाहारवं बारवई विणासिउमाढत्तो ।
तओ वासुदेव-बलदेवा दट्ठण डज्झमाणिं बारवई अक्कंदकयारावा सिग्धं देवइ-रोहिणीसहियं वसुदेवं समारोविऊण रहं जुत्ततुरएहिं डज्झमाणेहिं कड्ढिउमसक्किज्जंतं सयमेव कड्डेत्ता जाव वच्चंति ताव बारवईपोलिदुवारं जलणजालाहिं जलिउमाढत्तं । एत्थंतरंमि य दीवायणेण संलत्तं – 'भो ! मए पुव्वमेव भणियं जहा - तुब्भे दो मोत्तूण अण्णस्स मोक्खो नत्थि । ता अज्ज वि सा चेव मे पइण्णा' ।
तओ वासुदेवेण पलित्तपउलीए चरणतलेणाऽऽहणित्ता कवाडमेक्कं धरणीयले प(पा)डियं बीयं च रामेण, तहा वि नत्थि तेसिं निग्गमो । तओ वासुदेवो रोहिणीए देवईए य भणिओ - 'पुत्तया ! तुम्हेहिं जीवमाणेहिं जायवकुलस्स पुणरवि समुन्नई भविस्सइ । ता तुरियं निग्गच्छह' । तओ माया-पिऊणं दीवायणस्स [य] वयणेणं निग्गया राम-कण्हा । तओ उज्जाणंमि य बारवईबाहिरियं[मि] पट्ठिया सदुक्खं परावत्तिउं पेच्छंति डज्झमाणं पुरवरिं । दीवायणेण वि सयलाई दुवाराई देवसत्तीए ढक्किऊण विसेसेण समुज्जालिया नयरी ।
एत्यंतरे रामस्स पाणवल्लहो कुहु(ज्ज)वारणओ नाम बालकुमारो चरिमदेहधरो । सो य निययभवणोवरि समारुहिऊण भणइ – 'भो भो ! सुणंतु समासन्नदेवयाओ ! अरिट्ठणेमिणो जिणिंदस्स सीसोऽहं समणो निम्ममो निरहंकारो सव्वभूयदयावरो । जइ य भयवओ सच्चं वयणं जमहं चरिमदेहो समाइट्ठो मोक्खं गमिस्सामि ता किमेयं ?'ति भणिए उवट्ठिया जंभगा देवा । तेहिं उक्खित्तो जलंतजलणाओ, नीओ य पल्हवदेसं जिणसमीवे ।
बारवईए उण कण्हाइदेवीओ कयाणसणाओ तहा सट्ठि-बावत्तरीओ खत्तिएयरकुलकोडीओ दीवायणेण दड्ढाओ । रोहिणी-देवईसहिओ य वसुदेवो दड्डो देवलोगं गओ त्ति । वसुदेवो त्ति गयं ।।
दड्डा य छहिं मासेहिं बारवई । तओ पच्छिमसमुद्दजलेण पलाविय त्ति ॥

Page Navigation
1 ... 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469