SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ [ ३७४ ] चउरंगुलप्पमाण- पडबंधेण सिरिवच्छालंकियं छाइयं वच्छत्थलं । वरधणुणा वि कओ वेसपरावत्तो । पविट्ठा गामब्भंतरं । तावय एक्कदियवरमंदिराओ निग्गंतूण दासचेडेण भणिया 'एह, भुंजह', तओ गंतुं तत्थ गउरवेण भुत्तं तेहिं । तदवसाणे य पवरमहिलेगा आगंतूण कुमारुत्तिमंगे अक्खए खिवंती भणइ 'एसो कुमारो इमीए बंधुमईकण्णगाए वरो होउ' । तओ सोउमेयं वरधणू भणइ – 'किमेयस्स तुक्ख (च्छ) बडुगस्स कारणे अप्पाणं खेएह ?' तओ घरसामिएण भणियं 'सामि ! सुम्मउ ! पुव्वं णेमित्तिएण साहियं अम्ह इमाए बालियाए जो पट्टोच्छाइयवच्छो समित्तो भुंजिही भोयणं सो भत्ता होही' । एवं च भणिऊण तंमि चेव दियहे कराविओ तीए पाणिग्गहणं कुमारो । जहा 1 - — — बीयदिणे भणिओ कुमारो वरधणुणा 'दूरं गंतव्वं' । तओ बंधुमईए सब्भावं कहिय निग्गया । गच्छंता य मिलिया कप्पडियाणं । तेसिं च मज्झे एगो नेमित्तिओ मिलिओ । तओ सव्वेसि पि मग्गं वहित्ता रत्तीए एगाए देवकुडीए संठियाण सिवा वासइ । तओ तीए सद्दं सोऊण कुमारेण पुच्छिओ सो नेमित्तिओ - 'भो ! किमेसा भणइ ?' तेण भणियं 'एयमेसा भइ इमंमि नईतित्थंमि पूराणीयमडहकडेवरस्स कडीए बद्धं सुवण्णटंकाण सयमेगं चिट्ठइ । तं च कुमार ! तुममागंतु गेण्हाहि । जेण तुज्झ सुवण्णसयं टंकाण मम मडयकडेवरं होइ । हिरण्णमुद्दियं पुण नाऽहमिमं घेत्तुं सक्कुणोमि । तओ सोउमिमं कुमारो कोड्डुओ ते वंचेऊण एगागी गओ तं पएसं । तओ तहेव दट्टु टंके घेत्तूणाऽऽगओ । पुणो सिवाए वासंतीए नेमित्तियं पुच्छइ 'किं भद्देसा संपयं भणइ ?' तेण भणियं ‘चप्फलिया रंडा लगलगइ' । कुमारो 'कहं विय ?' तेण भणियं 'जेणेसा संपयमेवं वासइ कुमार ! तुह टंका जाया, मज्झ भणइ पुण मडयं' । तओ कुमारो ठिओ तुसिणीए । लक्खियं च वरधणुणा 'नूणमाणीया कुमारेण टंका । परं परिक्खामि किमेसो ससत्तो ? किं वा किविणो ?' तओ पच्चूसे वरधणू भणइ - ‘कुमार ! वच्चह तुब्भे । अहं पुण सुट्टु सूलेण पीडिओ न सकुणोमि पयं पि गंतुं' । कुमारेण भणियं 'मित्त ! न जुत्तमिमं जं तुमं मोत्तुमहं गच्छामि । किं तु मा कोइ एत्थ अच्छंते दीहत्तणओ परियाणिस्सइ । तेण वच्चामो' । तओ नीओ वरधणू कुमारेणेगस्स कुलपुत्तगस्स घरं । समप्पिओ य सरीरकारणं सच्चवेत्ता । तं च टंकसयं पत्थाइनिमित्तं तस्सेव समप्पियं । तओ ससत्तो त्ति नाऊण वरधणू भणइ 'कुमार ! मणागमत्थि विसेसो । मिलिया चेव गच्छामो 'त्ति निग्गया । - — - — गच्छंता पत्ता दूरं गामंतरं । तत्थ सलिलत्थी वरधणू पविट्ठो लहुमागंतूण भणइ, जहा 'दीहराइणा बंभदत्तस्स सुरंगाए निग्गयस्स सव्वओ पंथा बंधाविय त्ति जणवाओ जाओ' । तओ पयट्टाविओ उम्मग्गेणं । पत्ता महाडविं । तओ कुमारं तिसाभिभूयं वडस्स हेट्ठा ठविडं गओ वरधणू जलट्ठा । ताव य दिणावसाणे दिट्ठो वरधणू जमदंडेहिं विव दीहनिउत्तनरेहिं । हम्ममाणेण य तेण दूरट्ठिएणेव सन्नाए कयाए पलाणो बंभदत्तो। पडिओ य पेच्छ तावसमेक्कं । दंसणमेत्तेणेव तस्स जाया जीवियासा । पुच्छिओ य सो ‘भयवं ! कत्थ तुम्हाऽऽसमो ?' तेण वि कहियं (उं) नीओ कुलवइसमीवं । पणमिओ कुलवई । भणिओ य तेण ‘वच्छ ! कहिं ते आगमणं ? बहुपच्चवायमरणं (ण्णं)' । तओ तेण सव्वमवितहं साहियं । तओ सो भणिओ कुलवइणा जहा ‘ऽहं तुह जणयस्स बंभस्स चुल्लताओ । ता नियं चेव -
SR No.009889
Book TitleKahavali Pratham Paricched Pratham Khand
Original Sutra AuthorN/A
AuthorKalyankirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages469
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy