SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ [ ४०० ] एत्थंतरंमि इच्छा, सुत्तविद्धस्स बंधुदत्तस्स । जाया नियदंसणाए, [तेण य पियदंसणा भणि] या ॥ ती वि पिया भणिओ, तेण वि पडिवज्जिऊण तव्वयणं । नेह-विहवाणुरूवा, तीए कया गमणसंजुत्ती ॥ छ ॥ श्री ॥ छ ॥ ग्रंथाग्रं १२६०० |छ|| संवत् १४९७वर्षे वैशाखवदि १२ बुधे ॥ अद्येह श्रीस्तम्भतीर्थे महं० मालासुत - सांगालिखितं ॥ छ ॥ श्री ॥ छ ॥ शुभं भवतु ॥ छ ॥ श्री ॥ * ०संजुत्ती – इत्येष शब्दोऽत्र प्रतौ नास्ति, गमण० इत्यत्रैव प्रतिः समाप्यते । अतः द्वितीयभागरूपायाः प्रतेः शब्दोऽयं गृहीत्वाऽत्र लिखितोऽस्ति ।
SR No.009889
Book TitleKahavali Pratham Paricched Pratham Khand
Original Sutra AuthorN/A
AuthorKalyankirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages469
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy