Book Title: Kahavali Pratham Paricched Pratham Khand
Author(s): Kalyankirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 383
________________ [३३९] NRNANNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNN कहियवुत्तंता भणइ – 'ताय ! अणुजाणसु जेण अग्गिपवेसणेणं नियपइन्नं निव्वाहेमि' । तओ भणइ जरासंधो – 'पुत्ति ! न मए एत्तियं कालं नायं । संपयं पुण तहा करेमि जहा जायवा खयं जंति'त्ति कयनिच्छओ मंतीहिं निवारिज्जमाणो पए पए असउणिज्जंतो वि णयपुत्ति(णियपुत्त)-कउरव-हिरन्ननाहसिसुपालाइ-सहिओ पबलहय-गय-रह-पाइक्कबलुम्मत्तो रायगिहाओ अणवरयपयाणेहिं समागंतूण संगामत्थी आवासिओ सिणवल्लीए । इओ य वासुदेवो कोड्डत्थिणा नारएण नियचरेहि य जाणावियजरासंधवुत्तंतो कुछइनेमित्तिनिवेइयजओ पए पए सुहसउणो पिउ-पित्तिवय-भाउ-भत्तिज्जय-पुत्त-पंडव-उग्गसेणाइसमन्निओ सारचउरंगबलकलिओ बारवईओ निरंतरपयाणएहिं समागंतूण जुद्धनिमित्तं आवासिओ सिणवल्लीए । रइयाई दोहि वि बलगोउलयाई । एत्थंतरंमि य केइ वसुदेवपक्खिया विज्जाहरा समागंतूण समुद्दविजयं विन्नविति जहा – 'देव ! केइ विपक्खविज्जाहरा तुम्ह पक्खं पडिगाहिउकामा आगासे चिटुंति । ता तेसु को आएसो ?' समुद्दविजएण भणियं – 'जो एयंमि अवसरे अम्हं मिलइ स सव्वो वि बंधवो । ता ते विलंबं मोत्तुं सिग्घमागच्छंतु' । तओ तहेव कए पणमित्ता सव्वे विज्जाहरा भणंति - 'देव ! अज्ज वि केइ वेयड्डे विज्जाहरा जरासंधगहियपक्खा चिटुंति । ते य जाव रणंगणं न पहुच्चंति ताव वसुदेवो पज्जुन्न-संबसहिओ अम्हेहिं सह पेसिज्जउ, जेण ठाणठिया चेव ते समाणिज्जंति' । तओ 'संगयमेयं'ति कट्ट समुद्दविजएणं वासुदेवाणुन्नाए पज्जुन्नसंबसहिओ पेसिओ वसुदेवो । समप्पिया य तया तस्स नेम्मि( मि )कुमारेण जम्माभिसेयकालदेवदिन्ना नियबाहुबद्धा सत्थनिवारणी मूलिया । गए य वसुदेवंमि जाओ जायव-जरासंधबलाणं महासमरसंघट्टो । तत्थ य पढमं चेव णेमिकुमारो विविहबाणेहिं पहरंतो जरासंधस्स बलं खंखेरेइ । तओ पंडवा पहरंता सउणिं दुज्जोहणाइए य कउरवे विणासिंति । तओ हिरण्णनाभो समुद्दविजयपुत्तं जयसेणं विणासेइ । तओ वसुदेवपुत्तो अणाहिट्ठिओ हिरण्णणाभं विणासेइ । तओ जरासंधो एगत्थ नियबलनायगं सिसुपालमहिसिंचित्ता बीयबलणायगो य अप्पणा स-पुत्तो होऊणं जायवेहिं सह जुज्झिउं पयत्तो । तत्थ य जरासंधपुत्तो जवणो नाम जुवराया । तेण य जुज्झतेण निहया केइ बलदेवपुत्ता । तं च दटुं वसुदेव-रोहिणीणं पुत्तो बलदेव[ल]हुभाया सारिणो नामऽमरिसेण पहाविओ जवणाभिमुहं । जाए ह(य) दोण्ह वि विविहपहरणेहिं जुज्झे सारणेणाऽसिणा छिन्नं जवणुत्तिमंगं । तओ जयाविओ सिद्ध-चारणाईहिं सारणो । विणासियं च जवणं दट्ठण कुविओ जरासंधो दस बलदेवपुत्ते आणंदाईए विणासेइ । ते य विणासि[ए] दट्ठणं सिसुपालो पहरंतो वासुदेवं भणइ – 'अहो गोवाल ! मा मम पुरओ चिट्ठाहि, गावीओ गंतूणं चारेहि' । तओ कुद्धो वासुदेवो बाणेहिं छिन्नसन्नाह-मउड-कन्नं काऊण सिसुपालं पाडेइ । तओ बलदेवो एगो बाहत्तरं जरासंधपुत्ते हलेण अखंधियसीसे मुसलतालिए लोट्टावेइ । ते य तहाविहे दट्ठणं जरासंधो बलदेवं हिययंमि गयाए गाढमच्छोडेइ । तओ वासुदेवो वहंतरुहिरप्पवाहं बलदेवं दट्टण एगोणहत्तरीए जरासंधकुमाराणं सीसाइं अद्धयंदबाणेहिं छिंदइ । ते य विणासिए दट्टण जरासंधो अच्चंतखारिओ वासुदेवविणासणत्थं चक्कं मुयइ । तस्स य गयणेणाऽऽगच्छंतस्स पडिहणणत्थं वासुदेवो अज्जुणो य मेल्लेइ दिव्वाणि सत्थाणि, बलदेवो हल-मुसलाई, जुहिट्ठिलो सत्ति, भीमो गदं, नउलो-सहदेवो य खग्गाई, सेणावई अग्गलं, सेसजायवजणो विविहपहरणाइं । एवं च तं चक्कं

Loading...

Page Navigation
1 ... 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469