Book Title: Kahavali Pratham Paricched Pratham Khand
Author(s): Kalyankirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 391
________________ [३४७] गवेसमाणा तमुज्जाणमागया । तओ विउव्वियविज्जाहररूवाणं कुमाराण मज्झट्ठियं कमलामेलं दट्ठण वासुदेवस्स कहिंति । सो वि कुविओ सबल-वाहणो निग्गंतूण तेहिं सह जुज्झिउं पवत्तो । खणंतरंमि य सहावरूवत्थो संबकुमारो कमलामेलासहियं सागरचंदं घेत्तूण वासुदेवस्स पाएसु पडिओ । वासुदेवेण वि – 'संपयं वित्तविवाहाण किं कीरउ ?'त्ति भणित्ता नभसेणं सपरिवारं संबोहिऊण सागरचंदस्स चेव दिन्ना कमलामेला। तओ विलक्खीहूओ णभसेणो किं पि काउमसमत्थो सागरचंदस्स छिद्दाणि गवेसिउमाढत्तो । ___अन्नया भगवओ नेमिकुमारस्स सगासे धम्मं सुणितस्स जाओ से अहियय[र]संवेगो । पडिवन्नाणुव्वओ वि पुदिव अहिययरं सावगधम्मुज्जुओ समाणो बाहिं मसाणासन्ने काउस्सग्गेण ठिओ सागरचंदो । तं पिच्छिय नभसेणेण चिंतियं – 'अज्जाऽवस्सं पुज्जति मणोरहा' । रइओ तस्स सिरम्मि जलंतचियंगारभरिओ घडकंठओ । तओ सो म(तं) सम्ममहियासिऊण विन्नायपरमत्थो सागरचंदो गओ देवलोगं ति । सागरचंदो त्ति गयं । इओ य सागरचंदो व्व सव्वगुणसंपुन्नो पज्जुन्नकुमारस्स भज्जाए वेयब्भीए पुत्तो अणिरुद्धो नाम नेयाविओ ऊसाए विज्जाहरीए । जओ सा सुहनिवासउरसामिणो बाणनामगविज्जाहरस्स धीया कण्णया संती सु-वरत्थमाराहेइ गउरिनामविज्जं । सा य तुट्ठा भणइ – 'पुत्ति ! वासुदेवपोत्तओ पज्जुन्नकु[मा]रपुत्तो तवाऽनिरुद्धो णाम पवरो पई होही' । बाणविज्जाहरेण य सम्ममाराहिओ गउरिविज्जापिओ संकरो नाम मंतो। तेण य तुटेण दिन्नो तस्साऽजेयवरो । गउरी भणइ - 'न जुत्तो सव्वत्थाऽजेओ काउं' । संकरेण भणियं - 'भो ! तुममित्थीकज्जवज्जमन्नत्थाऽजेओ भविस्ससि' । [तओ] चित्तलेहं च विज्जाहरिं पेसिऊणाऽऽणाविओ तत्थेवाऽनिरुद्धो ऊसाए । गंधव्वविवाहविवाहियं च तं घेत्तु मेसोऽहमनिरुद्धो जामि, धरेउ जइ को वि समत्थो'त्ति वोत्तुं णिग्गओ जावाऽनिरुद्धो ताव पिट्ठओ पउ(हु)त्तो बाणो । तेण य सममूसादिण्णतक्कालपढियसिद्धविज्जाबलो वि जुझंतो कहं वि बद्धो णागपासेहिं । एत्थंतरंमि य पन्नत्तिनिवेइयवुत्तंता तत्थेव पत्ता वासुदेव-बलदेव-पज्जुन्न-संबा । पेसिओ य तेहिं णागाभिमुहो गरुडो । सयं च निहणिऊण बाणमूसाए सममाणीओ बारवई(इ)मनिरुद्धो । तन्निमित्तं च वद्धते वद्धावणए कह वि तत्थेवाऽऽगओ णारओ । दाउं च कमंडलुणा वंदणत्थं तित्थोदगमुवविट्ठो । पुच्छिओ य वासुदेवेण - 'भद्द ! किं सोयं?' सो वि पसिणपरमत्थमयाणंतो तस्सुत्तरं किंचि काउमसमत्थो कहापसंगं काऊण उठ्ठित्ता गओ पुव्वविदेहे जुगबाहुवासुदेवपज्जुवासिज्जमाणस्स सीमंधरसामिस्स समोसरणं । तत्थ वि तित्थयरपायपुरओ पक्खिवित्तु तित्थोदगं दिन्नं जुगबाहुहत्थे । तेणाऽवि तं घेत्तु पुच्छिओ सामी - 'भयवं ! किं सोयं ?' ज(जि)णो भणइ – 'सव्वंगमा(सच्चं णाम?) सोयं' । अवधारिउं चे नारओ तओ गओ अवरविदेहे महाबाहुवासुदेवपज्जुवासिज्जमाणस्स जुगंधरसामिस्स समोसरणं । घल्लिउं च जिणपायपुरओ तत्थ वि तित्थोदगं दिन्नं महाबाहुहत्थे । तेणाऽवि तं घेत्तुं पुच्छियं - 'सामि ! किं सोयं ?' जिणेण वि – 'सच्चं नाम सोय'ति साहिए निच्छियमई नारओ पुणो वि बारवइमागओ वासुदेवं भणइ – 'किं तया तए दुरवबोहं पुच्छियं ? जओ सच्चं णाम सोयं' । वासुदेवो भणइ – 'कहेसु, किं सच्चं ?' सोउं चेमं सच्चत्थमयाणंतो पुणो वि विडिक्किओ नारओ । तओ लक्खित्ता वासुदेवेण - 'जत्थ सोयं तए पुच्छियं, तत्थेव सच्चं पि किन्न पुच्छियं ?'ति विप्पलाविज्जतो णारओ भणइ – 'सच्चं सच्चत्थं पुच्छिओ भट्टारओ'त्ति ।

Loading...

Page Navigation
1 ... 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469