Book Title: Kahavali Pratham Paricched Pratham Khand
Author(s): Kalyankirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
[ ३४८ ]
जहा
एवं च संविग्गो णारओ सयं चेव परिभावेंतो सच्च- सोयत्थं जाओ जाइसरो । बुज्झियं बा(चा)ऽणेण ‘णिव्वियारया णाम सच्चसोयं । जओ सतां हियं सच्चं, सुइस्स भावो सोयं ति निरुद्धी (त्ती) । संतो य जीवा, तेसिं हियं जो कुणइ तस्सेव परमत्थओ सुइभावो, सो य निव्वियारयारूवो । त एगट्ठा सच्च-सोय-निव्वियारयासद्दा । कहं च कलि-केलिपियत्तणेण सवियारो अहं जीवि (व) हिओ'त्ति भावेंतो सम्मं होउं पत्तेयबुद्धो [सिद्धो] नारओ
-
जो य जंभगेहिं बालभावे णारयनिमित्तमसोगरुक्खो थंभियच्छाहो [सो] तहेव ठिओ त्ति छायारुक्खो णाम जाओ । तस्साऽऽसन्नपएसे संबुज्झिही धणंजओ ति ।
धणंजयकहा भण्णइ -
सोरियपुरे वीरजिणकाले धणंजओ नाम सिट्ठी । तस्स सुभद्दा णाम भज्जा । तेहि य पुत्थीहि(अपुत्तेहिं?) तत्थेव सुरंवरो णाम जक्खो णमंसिऊणोवाइज्जिही जहा 'तुज्झ पहावेणऽम्हं जइ पुत्तो होही ता तुह महिससएण पूयं काहामो' । जम्मिही य तेसिं पुत्तो । एत्थंतरंमि य 'एए संबुज्झिस्सिति'त्ति नाउं नारयच्छायारुक्खासन्नं समोसरिही महावीरो । तव्वंदणत्थं च जाही सेट्टिणीए सह सेट्ठी । सोउं च धम्मं संबुद्धो सुरंवरं पुच्छिही 'जइ तु[मं] ममणुजाणेसि वयाणि गिण्हामि' । सो वि उवसंतो इव भणिही 'जं ते पडिहाइ तं विहेसु' । तओ सेट्ठिणा सामिमूले गहिएसु पंचाणुव्वएसुं जक्खो तब्भाववियाणणत्थं भणिही 'देहि ममोवाइय(यं) सुक्खियं' । सेट्ठी भणिही 'किं वयगहणपुच्छाकाले चेव तए तं न मग्गियं ?' जक्खो भणिही 'नोवाइयविसए अहं तए किंचि पुच्छिओ' । तओ सेट्ठी दयाए चिंतिही 'अहो ! विसममावडियं । अहवा किमेत्थ विसमं ? जओ सायत्तं चेव ससरीरं । ता जक्खस्सेमं सयहा छिंदिउं देमि'त्ति णिच्छियमई जाही जक्खपुरओ । पूएंतो य तं नियतणुखंडेहिं सेट्ठी चितिही 'अहो ! अहं धन्नो जेणिमाए चिंति ( त ? ) णाए नऽन्ने पाणिणो निजोजिया' । एवं च दिण्णेसु कइवयखंडेसु महासत्तं ति तं णाउं सयं चेव संबुज्झिही सुरंवरो, [त] हा वि पइन्नासूरो त्ति सेट्ठि भणिही . 'न मज्झ तए नियसरीरेणोवाइयं किंतु महिसेहिं तो ते देहि' । नाउं चेमं णिब्बंधभावं सेट्ठिणा कराविऊण पिट्ठमयमहिससयं ढोइज्जिही जक्खपुरओ । सेट्ठी वि जक्खेण पुणन्नवीकयसरीरो समयंमि सामिसमीवे पव्वइत्ता सिज्झि जहा धम्मघोस-[धम्मजस ]त्ति । धणंजओ त्ति गयं ।
—
धम्मघोस - धम्मजसकहा भण्णइ
महावीरसीसा धम्मघोस - धम्मजसा णाम दो अणगारा कयाइ वाणारसीए वरिसायाले ठाहिंति । ते य मासक्खमणं मासक्खमणेण कार्हिति । तत्थ तिण्णि पारणयाणि । चउत्थे पुण कत्तियचाउम्मासयपारणए ' मा नीयावासो होउ'त्ति काउं पाडिवयाए सुत्तपोरिसिमत्थपोरिसिं च संवहित्ता तइयपहरे णीसरिस्संति णयरीओ । वच्चंता य सारइयघम्मेणाऽब्भाहया तिसायया गंगं उत्तरमाणा मणसा वि पाणियं [ण] पत्थिस्संति। नाउं चेममईवाऽऽवज्जिया गंगादेवया विउच्छि (व्वि)त्ता सवाणिय- गोरसाईणि गोउलाणि गंगुत्तिणे धम्मघोस - धम्मजसाणगारे भणिही 'भगवं ! भिक्खं गेण्हह' । ते वि सम्ममुवउत्ता धरणिचरणाछिवणाइलिंगेहिं लक्खित्तु ‘देवयाविउव्वियं'ति तं पडिसेहिस्संति तओ ख (सु) यरमुम्माहिया अणुकंपाए गंगादेवी विउव्विही बहलं वद्दलयं, हेट्ठा उल्लं भूमिं समंतओ सुसीयलं पवणं । तेहिं अप्पाइया धम्मघोस - धम्मजसा संपत्ता गामं, पारित्ता य तत्थ कर्मकमेणेहिंति सोरियपुरे महावीरंतियं । सज्झाएंता य ते गंतुं णारयासोगपायवस्स
-
-
-
-
-
—
—

Page Navigation
1 ... 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469