Book Title: Kahavali Pratham Paricched Pratham Khand
Author(s): Kalyankirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
[ ३५४ ]
तब्भाविओ य कण्हो भणइ 'भयवं ! नाऽहं काउं सक्को सयं सामण्णं, ता देह मे नियमं जहा - सामन्नकरावणा-ऽणुमोयणासु जइस्सं ससत्तीए । जो य कोइ पव्वइही तं न वारिस्सं, करिस्सं च तन्निक्खमणमहिमं'ति । एवं च गहियाभिग्गहो कण्हो जाहे विवाहोचियधूयाओ पायवंदियाओ एंति ता पुच्छइ 'पुत्तिगे ! दासी होहिसि उयाहु [सामिणी होहिसि ? ' ताओ भांति – ] 'सामिणीउ होहामो ?' कहो भइ 'जइ एवं ता पव्वयह नेमिनाहस्स पायमूलं [ मि] ' । पच्छा महया निक्खमणसक्कारेण सक्कारियाओ पव्वयंति । एवं कालो वच्च ।
—
—
अन्नया एगाए देवीए ‘कण्हो धीयाओ पव्वज्जं गेण्हावइ'त्ति चिंतिऊणाऽणागयमेव सिक्खविया मंजरी णाम नियधीया, जहा ‘तायं भणेज्जसु - दासीभविस्सामि' । ताहे सव्वालंकिय(लंकार) विभूसिया उवणीया पुच्छिया भइ ‘दासी होस्सामि' । वासुदेवो वि एवं कए मम धूयाओ संसारं हिंडिस्संति, तहा अण्णेहिं अवमाणिज्जिस्संति । ता न सुंदरं एयं । को उवाओ जेण अण्णा वि एवं न करेइ ? 'त्ति चिंतेइ । तओ लद्धोवाओ वीरयं पुच्छइ 'अत्थि ते किंचि चोज्जं कयपुव्वगं ?' वीरगो भइ ' णत्थि' । कण्हो भणइ 'तहा वि किंचि हियावित्ता कहेहि' । तेण भणियं 'एगया बयरीए उवरि कक्किंडो आसि । सो मए पाहाणेणाऽऽहणित्ता पाडिओ मओ य । तहेगया सगडमज्झे गंडहाराए पाणियं वहंतयं मए वा[म]पाएण धारियं । तं च उल्लट्ठित्ता गयं । तहा अन्नया पज्जणघडयमज्झे पविट्ठाओ मज्झि(च्छि)याओ । ताओ य दाउं पाणघडयमुहे वामहत्थं मए गुमुगुमंतीओ वइ(हि)याओ' ।
-
—
तओ बीयदिवसे अत्थाणत्थो वासुदेवो सोलसहं रायसहस्साणं पुरओ भइ 'सुणेह भो ! एयस्स वीरगस्स समायरणाणुरूवं कुलुप्पत्ति' । ते वि 'जिओ'त्ति काउं सोउमाढत्ता । तओ वासुदेवो भइ ‘जेण रत्तफडो नागो वसंतो बदरीवणे मारिओ पु[ह] विसत्थेण [सो एसो] वेमई नाम खत्तिओ । जेण चक्कुक्खया गंगा वहेंती कलुसोदगं धारिया वामपारण [ सो एसो] वेमई णाम खत्तिओ । जेण घोसवई सेणा वसंती कलसीपुरे घाइओ (आ) वामहत्थेण [सो एसो] वेमई नाम खत्तिओ । ता ममेसो जामाउगो जुत्तो' ति ।
—
—
तओ कण्हो वीरयं भणइ
'केउमंजरिं ते नियधूयं देमि' । सो नेच्छइ, तहाऽवि भिउडिं काऊण दिन्ना । नीया वीरएण सगिहं । तत्थ वि सा सेज्जाए वडिया अच्छइ, वीरगो य से सव्वं करेइ । अण्णा
भणइ 'अहं सामि ! तीए दासो' ।
'किं सा केउमंजरी ते वयणं करेइ न वा ?' वीरओ 'सव्वं जइ न करावेसि तो ते नत्थि छोट्टिकओ 'पज्जणं करेहि' । सा रुट्ठा भणइ
।
कहो पुच्छ कहो भाइ । तओ वीरएण कण्हाहिप्पायं नाऊण घरंगएण भणिया केउमंजरी जहा - 'कोलिया ! अप्पयं न याणासि' । तेण वि पिट्टित्तु ताडिया रज्जुए तओ सा रोवंती पिउमूलं गया पायवडिया भणइ जहा 'तेणाऽहं कोलिएण आहया' । कण्हो भइ 'एएणं चेव कारणेणं तुमं मए भणिया सामिणी होहि । तहाऽवि तए दासत्तं मग्गियं' । तओ सा भइ 'संपयं सामिणी होमि' । कण्हो भइ 'दाणिं मम वसो I जइ पुण वीरओ मन्नइ तो होहि' । तओ तीए निब्बंधेण मेल्लाविओ वीरओ । समोसरिओ य सपरिवारो नेमिनाहो। संपत्तो य महाविभूईए कण्हो । पव्वाविया य सामिणा केउमंजरी ।
-
-
—
—
—
-
तओ वासुदेवेणं सव्वसाहू बारसावत्तवंदणएण वंदिया । सेसरायाणो परिस्संता थक्का । वीरओ पुण वासुदेवाणुवित्तीए पिट्ठओ ठिओ वंदइ । तओ कण्हो संजायपासेओ पुच्छइ ‘भगवं ! तिहिं सङ्गृहिं

Page Navigation
1 ... 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469