Book Title: Kahavali Pratham Paricched Pratham Khand
Author(s): Kalyankirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 386
________________ [३४२] घरसमीवेणं वच्चंतो नवजोव्वणं सुकमालियं कन्नगं घरोवरि दडएणं रममाणिं पासित्ता चिंतेइ - 'अहो मम पुत्तस्स सागरस्स एसा कन्ना जोग्गा' । तओ नियघरं गंतूण बंधुसहिओ समागम्म सागरदत्तघरं सागरस्स कए सुकुमालियं मग्गेइ । तओ भणियं सागरदत्तेणं - 'एसा एगा चेव मह पाणप्पिया धूया । ता जइ सागरो घरजामाउगो होइ तो देमि' । तओ ‘पज्जालोइस्सामि'त्ति भणित्ता गओ जिणदत्तो । पुच्छिओ सागरो मोणेणं ठिओ । तओ अप्पडिसिद्धमणुमयं ति काऊण सुहमुहुत्ते तहेव परिणाविओ सुकुमालियं सागरो । तओ सत्तो तीए सह वासभवणे । खणंतरेणं पुव्वकम्मवसओ तीसे फासेणं अंगारेणेव डज्झमाणसरीरो उद्वित्ता पलाणो गओ णियघरं । तओ सा तमपस्समाणी रोविउं पयत्ता । इओ य पहायसमए भद्दाए दासचेडी भणिया – 'वहु-वरस्स गंतूणं दंतवणं देहि' । गया दासचेडी। जाव पेच्छइ सुकुमालियमेक्कलियं रोवमाणि । तओ सा समागंतूण कहेइ भद्दाए । भद्दा वि य तहेव दट्ठण कहेइ सागरदत्तस्स । सागरदत्तो वि तहेव पेच्छित्ता गओ जिणदत्तघरं । दिन्नो तस्स सागरजामाउगोवालंभो। तेणाऽवि हक्कारित्ता भणिओ एगंते सागरो 'पुत्त ! न तुह जुत्तं एरिसं, ता सिग्धं वच्चाहि सुकुमालियासमीवं' । तओ सागरेण भणियं - 'ताय ! जइ भणसि ता अग्गिए पविसामि, तहा वि न तत्थ वच्चामि । कुटुंतरिओ सागरदत्तो सोउमेयं सागरभणियनिच्छयं निरासो गओ सगिहं ।। ___ तओ मोहेणं भणिया सुकुमालिया – 'जइ सो विरत्तो भत्ता ता अण्णं गवेसिस्सामि । मा अद्धियं करेहि' । तओ अन्नंमि दिणे सागरदत्तो मत्तवारणगोवविट्ठो णियघरस्स हेट्ठा वच्चंतं डंडियाखंडवसणं हत्थट्ठियघडखप्परं मच्छियाहि भिणिहिणंतं भिक्खाहा(य)रियं पासित्ता हक्कारावेइ । समागओ भिक्खाया(य)रिओ। छड़ाविओ निओवगरणं । काराविओ सिंगारं । गिण्हाविओ सुकुमालियं । पविट्ठो वासभवणं । सुत्तो तीए सह खणंतरं, जाव तीए फासेणं अग्गिमज्झट्ठियभडित्तो व्व भलुसिज्जंतसरीरो घेत्तूण दंडियाखंडवसणखप्परोवगरणं पलाणो रंको । तओ तेणाऽवि रहिया तहेव दिट्ठा सागरदत्तेणं भणिया य – 'पुत्ति ! तुह पुव्वजम्मनिम्मियासुहकम्मोदओ को वि एसो । ता सुसंतुट्ठा होऊण मम गिहमि दाणं देंती धम्मरया चिट्ठाहि' । तओ सा तहेव चिटुंती, अन्नया कयाइ तत्थेवाऽऽगयाओ गोयालियाओ अज्जाओ दट्ठण पडिलाहित्ता कहियणियवुत्तंतो(ता) धम्म सोऊण पव्वयइ । भमंती य कयाइ सा सरयसमए उम्मत्तं पंचसंडाणगम्ममाणं मणण्णमेगं गाविं ददमम्माहिया चिंतड - 'धन्ना पसू वि होउमिमा जा बल्लदे(बलद्दे)हिमेवमणुगमिज्जइ । ता अहं पि तहा किंचि विहेमि जहा जम्मंतरे पंचपिया होमि । तओ अज्जाओ सा भणइ – 'सूराभिमुहमहमायावेती निरंतरं छटुं छटेणं पारिस्सामि' । ताहिं भणियं – 'भद्दे ! न तवस्सिणीओ आयावणं देंति त्ति आगमविही' । तं च सा तासि वयणमसद्दहंती बाहिं सुभूमिभागुज्जाणं गंतूण सूराभिमुहमायावणं दाउमाढत्ता । ___अन्नया य तीए वसंतसमए तत्थेव सुभूमिभागे उज्जाणे संठिया विलाससारेण भुजंगेणेगेणुच्छंगे निवेसिया, बीएणोवरिधरियछत्ता, तइएण विउरिज्जंतवाला, चउत्थेण नलहट्ठिज्जंता(त)पाया(?), पंचमेण य वीइज्जंता देवदत्ता नाम गणिया दिट्ठा । तं च तहाविहं दट्ठण सुकुमालिया भोगत्थिणी – 'जइ ममेमस्स चिन्नतवस्स किंचि फलमत्थि, ता अहमवि अन्नजम्मंमि एरिसी पंचजणसंपाडिज्जंतभोगा होज्जामि'त्ति नियाणं काऊण पए पए अब्भोक्खिती सरीरविभूसापरा जाया । वारिज्जंती य तवस्सिणीहिं चिंतेइ - 'जाव

Loading...

Page Navigation
1 ... 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469