Book Title: Kahavali Pratham Paricched Pratham Khand
Author(s): Kalyankirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
[३३५]
Naaraa
तओ झत्ति फुरियदाहिणभुओ बलदेवस्स स(नि?)रूवेंतो जाव चिट्ठइ ताव सहस त्ति समागओ नारयरिसी । समप्पिओ ‘एसो सो तुह पुत्तो'त्ति वोत्तुं कण्हस्स रुप्पिणिसहिओ पज्जुन्नकुमारो । तओ जाओ निरूवमाणंदो । पविट्ठा सव्वे वि बारवईए । पारद्धं महावद्धावणयं ।
इओ य तंमि पज्जुन्नकुमारसोहले पवढ्ते पेसिया दुज्जोहणेणुट्ठिया [भडा] कण्हं विण्णवेंति - 'सामि ! तुम्ह सुण्हा केणाऽवि अवहरिया कत्थ वि न दीसइ । ता सा गोत्ताविज्जउ जेण भाणू विवाहइ' । तओ अत्थाणमज्झगओ कण्हो भणइ – 'जइ अहं सव्वण्णू तो रुप्पिणीपुत्तो हरिओ किं न मए जाणिओ?' तओ सोऊणेवं – 'पण्णत्तीविज्जापसाएणाऽहमाणेमि'त्ति भणित्ता तक्खणादेवाऽऽणीया पज्जुन्नकुमारेण सयंवरा कन्नगा । एसा य कण्हेण पज्जुन्नस्सेव विवाहत्थं दिज्जंती तेणाऽपडिच्छिया भाणुणा परिणीया । पुन्नमणोरहेहिं य रुप्पिणि-वासुदेवाईहिं सम्माणिऊण विसज्जिओ नारयरिसी ।
तओ कण्हेणाऽणिच्छंतो वि पज्जुन्नकुमारो परिणाविओ अणेगाओ वरविज्जाहररायकन्नगाओ । तत्थ य सयलकुमारतिलयभूयस्स पज्जुन्नकुमारस्स विक्खायजसस्स रि(ई?)साए डज्झमाणहियया सच्चभामा जरमंचयं घेत्तूण कोवघरं पविट्ठा । समागओ वासुदेवो । भणिया य - 'देवि ! केण तुमं अवमाणिया ?' तीए भणियं - 'न केणइ । परं जइ पज्जुन्नकुमारसमो मह पुत्तो न [उ]प्पज्जइ ता निच्छएण मरामि' । तओ तीसे निब्बंधं नाऊण वासुदेवो हरिणेगमेसिदेवं मणसा संपहारिय पोसहं पडिवज्जित्ता ठिओ एगते । आगओ देवो, भणइ य - 'किं करेमि ?' तओ कहियवुत्तंतस्स वासुदेवस्स समप्पिओ हारो । भणियं च - 'जीसे महिलाए तुमं हारं दाऊण संभोगं करिस्ससि तीसे पज्जुन्नकुमारसमो पुत्तो भविस्सइ'त्ति वोत्तुं गओ देवो ।
कहियं च सव्वमेयं पन्नत्तीए पज्जुन्नकुमारस्स । तेणाऽवि कहियं रुप्पिणीए – 'अंब ! पडिच्छसु तं हारं जेण मह बीओ भाउगो उप्पज्जइ' । तीए भणियं – 'पुत्त ! तए चेव पुरिसरयणेण मह पुज्जइ [मणोरहो?] । न य इत्थी रयणं बीयं वारं पसवइ' । तओ भणियं कुमारेण - 'अंबे ! जइ एवं ता कहेहि अंतेउरस्स मज्झे का तुह सवक्की वि त्तव(अईव?) इट्ठा ?' । तीए भणियं - 'पुत्त ! तुह विओए ममेसा चेव जंबवई समसुहदुक्खिया आसि । अपुत्ता य एसा । ता एयं चेव सपुत्तं करेसु' । तेण भणियं - 'जइ एवं ता [तं] पउणीकरेहि' । तओ रुप्पिणीए तहेव कए पज्जुण्णेण जंबवई सच्चभामारूवं काऊण पेसिया पओससमए वासुदेववासहरे । तेणाऽवि देवदिन्नहारं कंठे विलइत्ता मणोरमाए केलीए भुत्तभोगा सा विसज्जिया । तीसे य सीहं सुमिणमि पासंतीए महासुक्काओ चइत्ता पुव्वभणिओ केढवदेवो पुत्तत्ताए गब्भे संभूओ।
तओ सच्चभामा विसेसेण भूसियसरीरा होऊण वासुदेवसमीवमागया । चिंतियं च तेण – 'किमेसा पणो वि समागया ? अहवा लद्धपसरा इत्थी न कामस्स तित्तिं वच्चइ । किं वा सच्चभामारूवं काऊणाऽहं केणाऽवि वंचिओ । होउ वा जं वा तं वत्ति । तओ आयारसंवरणं काऊण रमिया सच्चभामा । नाऊण य तीसे रमणसमयं पज्जुन्नकुमारेण ताडिया भेरी । तीसे सई सोच्चा मणागं भीरुचित्तेण पुच्छिओ पासपरियणो – 'केणेसा भेरी ताडिया ?' तेणाऽवि कहियं – 'देव ! पज्जुन्नकुमारेण' । तओ विहसियहियएण हियावियं वासुदेवेण - 'सव्वमेयं मायाविलसियं तस्सेव' । तओ जाओ सच्चभामाए कमेण पुत्तो । कयं च तस्सुप्पत्तिसुरयाणुरूवं कण्हेण भीरु त्ति नाम ।

Page Navigation
1 ... 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469