Book Title: Kahavali Pratham Paricched Pratham Khand
Author(s): Kalyankirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
ormommmm................[३०१]
सव्वे वि पविट्ठा जलणं । ता मज्झ एण(एए) चेव चंववा(बंधवा) । संपयमणाहा अहमवि जलणं पविसिस्सामि'त्ति भणिऊण असणीहूया ।
तओ सोउमेवं दट्ठण य भणिया कालेणं जवण-सहदेवा अण्णे य रायाणो – 'भो भो ! सयं चेव विणदा, न मए संगामेण निहया जायवा । ता कहमहं भग्गपइण्णो पियरं जीवजसं च वलित्ता पेच्छिस्सामि?' तओ तत्थेव चीयं रयावित्ता पविठ्ठो कालो । पक्खित्ताणि य तीए महु-घयाईणि परिवारेण । तओ संपज्जालिया [चीया] । दड्डो कालो ।
एत्यंतरंमि अत्थमिओ आइच्चो । मोहियं सव्वं पि कालसेण्णं देवयाहिं । तओ पभाए जवणसहदेवाईहिं तत्थ किंचि अपेच्छमाणेहिं हेरिएहि य - 'जायवा दूरं गय'त्ति आगंतूण निवेइए सविसाएहिं भणियं - 'अहो सव्वमेवं विउव्वियं । वंचिया अम्हे देवयाहिं । ता कहमम्हेहिं जायवा जिणियव्वा जेसिं देवा सण्णिझं कुणंति ? तम्हा एयं चेव एत्थ पत्तकालं [जं] जहावित्तं गंतूण जरासंधस्स कहिज्जइ' । तओ णियत्ता सव्वे वि कयसंकेया कहति य जायवखयं कालविणासं च नियपहुणो । तओ णिसुयकालमरणो मुच्छिओ जरासंधो । पच्चागयपाणो य भणइ – 'मम पुत्तो कालो चेव कयत्थो जस्स भएणं जायवकुलं अग्गिमि पविटुं' । तओ पिउसमाइट्ठा जीवजसा य जायवक्खयं णाऊण पुण्णपइण्णमप्पाणं मन्नंती भत्तुणो कंसस्स मयकिच्चाई करेइ त्ति ।
ते य जायवा वच्चंता पत्ता कालक्कमेण सुरट्ठादेसं । तत्थ य रेवयगपव्वयस्स पुव्वदिसाभागे अट्ठारसहिं कुलकोडीहिं सहिया सिविरसण्णिवेसं काऊण ठिया । तत्थ य सच्चभामा भाणु-भामरणाम पुत्तदुगं पसूया । तओ सव्वे जायवा समुद्ददेक्खणत्थं गया । बलिपयाणेण य पूइओ सो । तओ कोट्ठइवयणेण सुईभूओ कण्हो अट्ठमभत्तिओ मोणेण दब्भसेज्जागओ एगग्गमणो ठिओ सुट्ठिअलवणाहिवइदेवाराहणाणिमित्तं । तओ चलियासणो ओहिणा णाऊण सो कण्हं णियमत्थं सिग्घमेव कण्हस्स पंचजण्णं णाम रामस्स य सुघोसं णाम संखं पाहुडं घेत्तूणमागओ । वुत्तो य तेण – 'किमत्थं सुमरिओ हं ?' तेण वुत्तो - 'जा पुचि तिविट्ठस्स वासुदेवस्स कए बारवई पुरीणिम्मिया आसि तीए अट्ठारकुलकोडीहिं समेयस्स मे ठाणं दिज्जउ' ।
तेणाऽवि सक्कं पुच्छिऊण पेसिओ वेसमणो । तेणाऽवि आगंतूण दसारे मोत्तूण सव्वो जणो सोविओ । तओ वेसमणेण विस्सकम्मबीएण स-रत्तिएण दिणेण णवजोयणवित्थिण्णा बारसदीहा णवहत्थवित्थिन्नेण अट्ठारसहत्थुच्चेण पागारेण मणि-कंचणमएण सव्वओ परिगया सुविभत्तपासायपंति-हट्टमग्गुज्जाणाईहिं अलंकिया पुरी बारवई णाम णिम्मिया । पबुद्धो य जणो विम्हिओ पेच्छइ तं – 'किमेसा अमरावई भूमीए अवयरिया ?' |
___ तओ वेसमणो कोत्थुर्भमणिं, पीयं कोसेयजुर्यलं, नक्खत्तमौलं, मउँड, सिंगेंगंडीवं, कोमुईंगदं, णंदयं खग्गं, तोणीरजुंगं, गरुडद्धयं रहं च कण्हस्स दाउं; रामस्स पुण वर(ण)मालं, नीलकोसेयजुंगं, लंगेलं, मुसलं, चावं, तोणीरदुंगं, तालद्धयसमाउत्तरहं च दाउं; तहा सेसदसाराणं सोहणाभरणाणि दाउं कण्हं भणइ - 'पविससु पुरं । अण्णं च ते किं करेमि ?' कण्हेण सो वुत्तो – 'जहा तुम्हमेयं विह(हि)यमेव(वं) विप्पखत्तिय-वेस-सुद्दाणं अट्ठारसकुलकोडीओ मण्णेहाणुरत्ताओ णियजम्मभूमीओ चइऊणिहाऽऽगयाओ, तासिं बहुकालेणं धणं खीणं । ता तहा करेह जहा ण सीयंति' । वेसमणो वि 'एवं करेमि'त्ति भणिऊण मेहे विउव्वेइ तओ

Page Navigation
1 ... 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469