Book Title: Guru Tattva Pradip
Author(s): Chirantanacharya, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुरुतत्त्वप्रदीपः
व्याख्या-निश्चयो नयः शैथिल्यमपि-श्लथत्वमपि उत्सूत्रं मन्यते । अत्र शास्त्रे अविरतसम्यग्दृष्टिश्रावकाणामविरतविभाग श्चोत्सूत्रतया निश्चयनयाभिप्रायेण सन्नपि न विवक्षितः । पार्श्वस्थादीनां तु श्लथत्वं नियमभङ्गरूपतयाऽत्यन्तदुर्गतिहेतुरिति भणित्वोत्सूत्रतया विवक्षितं परिज्ञेयं । शास्त्रस्यास्योत्सूत्रकन्दकुद्दाल इत्यपरनामत्वादन्तिमविश्रामे पार्श्वस्थादिश्लथत्वस्यैव निराकृतत्वात् । पुनर्व्यवहारनयः सूत्रार्थस्य-सिद्धान्तार्थस्य, अन्यथा-विपरीतमाख्यानंप्ररूपणं उत्सूत्रं मन्यते । इत्युभयरूपमप्युत्सूत्रं दर्शितं । उत्सूत्रं लोकोत्तरमिथ्यात्वं भण्यते ॥१४॥
लौकिकमिथ्यात्वादुत्तीर्णोऽपि जनोऽयं लोकोत्तरे मिथ्यात्वे पतितुकामः प्रथमं गुरुरूपे लोकोत्तरे मिथ्यात्वे पततीति दर्शयन्नाह
अविमूढोऽपि मिथ्यात्वे, लौकिकेऽसौ घनो जनः । लोकोत्तरे हि मिथ्यात्व-मोहे गुरुगते पतेत् ।।१५।।
व्याख्या-अत्र मिथ्यात्वं द्विविधं-लौकिकं लोकोत्तरं च । एकैको भेदस्त्रिधा देवगुरुधर्मभेदात् इति षड्विधमपि चतुर्की विवक्षितमन्यत्र, धर्मस्य देवगुरुप्रणीतत्वेन तयोरेवान्तर्भावः ।
यदाह-दुविहं लोइयमिच्छं, देवगयं गुरुगयं मुणेयव्वं । लोगुत्तरंपि दुविहं, देवगयं गुरुगयं चेव ।।१।।
चउभेयं मिच्छत्तं, तिविहं तिविहेण जो विवज्जेइ । अकलंकं सम्मत्तं,होइ फुडं निच्चलं तस्स ॥२॥ (दर्शनशुद्धि०)
असौ प्रत्यक्षोपलक्ष्यमाणोऽधुनातनो घनो-बहुतरस्तीर्थकरादिकालेऽल्पस्यैव लोकोत्तरे मिथ्यात्वे पतनात्ततोऽधुनातनस्य घनत्वमुक्तं जनो-लोको, लौकिके-लोकसम्बन्धिनि मिथ्यात्वेऽविमूढोऽपिलब्धलक्षोऽपि लोकोत्तरे हि-निश्चितं, मिथ्यात्वमोहे गुरुगते-गुरु सम्बन्धिनि पतेत् ॥१५॥
For Private And Personal Use Only

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 170