Book Title: Guru Tattva Pradip
Author(s): Chirantanacharya, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi

View full book text
Previous | Next

Page 14
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुरुतत्त्वप्रदीपः चारं चाश्रयति । ततः - तस्मात् कारणादतत्त्वमुदित-प्राक् श्लोके उक्तम् । यतो-यस्मात् कारणादेष-कुषाक्षिकः ते-तत्त्वातत्त्वे कुसन्दिग्धदृष्ट्या,कुत्सिता सन्दिग्धा-सन्देहमापन्ना या दृष्टिरन्तरङगलोचनं तया । अवलेपवतस्सन्देहो हि दुर्व्यपगमत्वात् कुत्सितो भवति। अतः कुसन्दिग्धेत्युक्तं । समे-तुल्ये सदृशस्वरूपे पश्यति । किमुक्तं भवति-तत्त्वमतत्त्वसदृशमतत्त्वं तत्त्वसदृशं पश्यतस्तस्य यथावस्थितस्वरूपानिरीक्षणे उभयमप्यतत्त्वमेव परिज्ञेयम् ।।८।। अस्यैव स्वरूपमाह तत्त्वे तत्त्वाविदग्धोऽपि, कुपक्षादवतार्यते । सुधीभिर्न तु तत्त्वांश-दुर्विदग्धोऽवलेपवान् ॥९॥ व्याख्या-आस्तां तत्त्वज्ञः पुमान्, तत्त्वाविदग्धोऽपि-तत्त्वाऽज्ञोऽपि, तत्त्वे-चतुर्दश्यादौ, कुपक्षात्-पूर्णिमादे:, सुधीभिः -- तत्त्वविद्भिरवतार्यते-आरोप्यते, तु-पुनस्तत्त्वांशदुर्विदग्धो-दुष्टश्चासौ विदग्धश्च दुर्विदग्धस्तत्त्वांशे दुर्विदग्धस्तत्त्वांशदुर्विदग्धो, न तत्त्वेऽ वतार्यते । किविशिष्टो ? अवलेपवान्-अवलेपसंयुक्तः। उक्तंच'अज्ञस्सुखमाराध्यः, सुखतरमाराध्यते विशेषज्ञः । ज्ञानलवदुर्विदुग्धं, बझापि नरं न रञ्जयति' ॥१॥ ॥९॥ अस्यैव स्परूपमाह- ... यद्यप्यसौ सशूकः स्यात्, तत्त्वे त्वात्माऽवलेपतः । तत्त्वमत्सरिणां पडक्ती, बभूव स्वामिनः पुरः ॥१०॥ व्याख्या-असौ तत्त्वांशदुर्विदग्धो, यद्यपि तत्त्वे सशूकः - सशङको, न तु सर्वथावज्ञाकारी स्याद्-भवेत्, तु-पुनरात्मावलेपतोनिजावलेपात् स्वामिनः पुरः- श्रीवीतरागप्रभोरग्रे, तत्त्वमत्सरिणां पङक्तौ-श्रेण्या बभूक । किमुक्तं भवति-अयं स्वामिविदितस्तत्त्व For Private And Personal Use Only

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 170