Book Title: Dwait Samrajya Author(s): Publisher: View full book textPage 8
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्तव॥२७॥मानानंगीकारपक्षेव्यवहारउपप्लतः॥स्यान्चेत्त्वदंगीकरणान्मदनंगीकृतेरथ॥२८॥प्रवृत्तोवानिरुद्दोवाकिंवसावज्ञगोचरः॥ मयासहविचारेणत्वदीयोयदिरध्यते॥२९॥तर्हित्वमद्यमुक्तोऽसिश्रुत्याप्यंगीकृतोभवान्॥ पश्येत्केनचकंजिद्विजानीयाचकेनकम्॥३०॥ यत्रनान्यत्पश्यतीतिश्रुत्याप्रोक्तनिरोधनमव्यवहारेस्तिचेगरिकरुणाभवतस्तदा॥३१॥अंगीकुरुष्वमानानिततोजीवंतुजंतवः॥ अद्वैतनाम्निदीप्तेऽनौदैतिभिःशलभैरिवापक्षद्वयविलोपेनभस्मसायतेऽधुना॥३२॥सचेन्नशाम्यतिकदाचन दृश्यदुःखंदृश्येत्वशाम्यतिनबोद्धरिकेवलत्वम् // दृश्येत्वसंभवतिबोद्धरिबोद्धृक्षावःशाम्येत्स्थितोऽपिहितदस्यविमोक्षमाहुः॥३३॥अस्तुमानंभ्रमोऽस्माकंयथातवमतेश्रुतिः मानमद्वैतकेतद्वैतेमानानितानिहि // 34 // इतिचेच्छृणुवेदस्यद्वैताभावेहिमानता॥ |नतहतियतोवक्तियतोवाचोनिवर्तनम्॥३५॥दैतव्यावृत्तिपर्यन्तंवदेस्यव्याप्रतिभवेत्॥ तनिवृत्तौनिर्विशेषंशिष्यतेकेवलंपरम्॥३६॥शशिसंबंधशून्यापिशाखाशशिविबोधने | For Private and Personal Use OnlyPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70