Book Title: Dwait Samrajya
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 58
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षयविषयिभावोऽविद्ययाकल्पितस्तत्रविषयत्वासंभवादविद्यायाःस्वकार्यासंभवदर्शनेनैवनाशइत्यभ्युपगंतव्यं // अतएवान्यदेवतहिदितादथोअविदितादधीतिश्रुत्याविद्याविद्याविषयत्वंनिरस्तंसंगच्छते // यदिहिकार्यनामकिंचिदपपन्नं भवेत्तदातत्कारणाभ्युपगमोपिसुतरामुपपनोभवेत् यदातुकार्यमधिष्ठानमंतरेणनप्रतिभातिसतश्चस्वरूपनकिंचिदिदतितस्यकार्यत्वासंभवेनकारणाभ्युपगमस्यानवकाशात्कार्यकारणबुइयनुदयएवाविद्यानाश कार्यसहितइत्युच्यतोयथायदग्नेरोहितंरूपंतेजसस्तद्रपंयच्छुक्लंतदपांयत्कृष्णंतदन्नस्यतदपागादग्नेरग्नित्वंइत्यत्राग्निपरीक्षायामग्नेरसंभवादग्न्या-|| पादकाविद्यानाशस्तथाकार्यमात्रेसत्ताप्रकाशयोर्ब्रह्ममात्रत्वेऽसदप्रकाशस्यशशभंगतु ल्यस्यकार्यस्यआपादकाऽविद्यानाशः॥अविद्याऽसंभवएवाविद्यानाशउच्यते // अतएवअविद्यास्तीत्यविद्यायामेवास्तित्वप्रकल्पनमितिसुरेश्वराः // अविद्याकार्यसत्येवाविद्याकल्पनमितितदर्थः // एतावताऽविद्यानाशार्थवृत्तिव्याप्त्यंगीकारोनिष्फलः For Private and Personal Use Only

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70