Book Title: Dwait Samrajya
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अ० // 28 // अंगीकृतायामप्यसंभवस्तस्याइतिफलितं ॥अप्रमेयपरंध्रुवमितिश्रुतेः ॥मानप्रबोधयं || | सा० तंबोधंमानेनयेबुभुत्संते / एधोभिरेवदहनंदग्धुंवांच्छंतितेमहात्मानइत्याचार्याः // यतोवाचोनिवर्ततइतिश्रुतिव्याख्यावसरेस्वस्मिन्स्वप्रवेशायोगादित्यानंदगिरयः // किञ्चब्रह्मणस्तुरीयस्यनिराकारत्वाद्बुद्धिप्रत्यक्त्वाचबुद्धेब्रह्माकारत्वंनामाकारपरित्याग एवपर्यवस्यतिसाचनवृत्ति कुतस्तरांवृत्तिव्याप्तिः // ननुतथालेब्रह्मबोधोनस्यादिति चेन्न // स्वयंबोधरूपस्यनबोधान्तराकांक्षाकिन्तुबोधयोगेनभासमानेषुबोधभेदनिरासेबोधःस्वमात्रोवतिष्ठते // अतएववेदान्तवचनानिविषयविमुखीकरणानीति भाष्यम्॥सतिभेदग्रहेविषयसांमुख्यस्यदुरित्वानिरस्तेचभेदेखमात्रत्वेनविषयसांमुख्यासम्भवात्प्रत्यग्विश्रांतिरार्थिकीतितात्पर्यम्।अत्रतुविश्वतैजसयोःप्राज्ञेस्थूलसूक्ष्मयोःकारणेचाभेदमवगाह्यविशिष्टप्रणवार्थेतुरीयेऽवस्थात्रयभावाभावसाक्षिणिस्वयमह|मात्मानिजमित्यादिशब्दितेऽभेदाकांक्षावत्तामालोक्यतत्संगमसमयेतेनतुरीयेणव्या // 28 // For Private and Personal Use Only

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70