Book Title: Dwait Samrajya
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 65
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 31 // वस्तुतः / सर्वार्थेषुविवेकनसविश्रातःपरेपदे // यस्यकस्मिंश्चिदप्यर्थेक्वचिद्रसिकता-|| सा० स्तिनो। व्यवहारवतोप्यंतःसविश्रांतउदाहृतः॥ यस्यसर्वेसमारंभाःकामसंकल्पवर्जिताः / यथाप्राप्तविहरतःसविश्रांतइतिस्मृतः॥ अनिमीलितनेत्रस्ययस्यविश्वंप्रलीयते / सक्षीव परमार्थेनहाशेतेसुखमात्मवान् // विनिगीर्यजगत्सर्वपरमांपूर्णतांगतः। आप्तेरमृतंपीत्वाहाशेतेसुखमात्मवान्इत्यादि ॥तत्रविदितवेद्यस्यात्मैकरसिकत्वेनप्र|पंचोपेक्षयाऽऽत्मविश्रांतिरेवस्वभावइतितात्पर्यम् // नत्वाचाराभिनिवेशः। अतएव नैवतस्यकृतेनार्थइत्यादिभगवानपि / अज्ञआचारमेवप्रशंसतिज्ञानेसंदिहानआचारब्रह्मज्ञानंचापरिनिष्ठितस्तुअसंदिग्धंबोधमेवपरीक्षते॥परिनिष्ठितत्वंचअनिकेतत्वकुसंगशुभाशुभकर्मपरित्यागयथाप्राप्तसंतोषयथार्थगुणग्रहणपरदोषानक्षिणगुरुवचनानुसंधानप्रतिपालनाद्भवति // सनिकेतेममत्वंदोष कुसंगेचित्तक्षोभःकर्मणिकर्तृत्वाभि-|| || // 31 // मानःअसंतोषेइच्छाद्धिःगुणाग्रहणेमात्सर्यदोषदर्शनेनीचत्वंगुरुवचनाननुसंधानेज्ञा For Private and Personal Use Only

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70