Book Title: Dwait Samrajya
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देशेनविधेरदर्शनात् // तवेच्छायास्त्वकिञ्चित्करत्वात् // नापिज्ञानाज्ञानदशयोः | प्रकृतिविकृतिभावोस्तियेनाज्ञानदशायांविहितानिकर्माणिज्ञानदशायामतिदिश्येरन् अकर्मवाज्ज्ञानदशायाः। नाप्यज्ञानेनाभिमतानिवर्णाश्रमादीनिज्ञानेप्यभिमत्यतथैवाचरितव्यमितिनियमोस्तिनापिलोकनिंदानिवृत्त्यर्थमितिवक्तुंशक्यं / अनात्मज्ञलोकानांमूर्खेषुगणनात् // अविद्यायामंतरेवर्तमानाःस्वयंधीरा पंडितंमन्यमानाः॥ जंघन्यमानाःपरियंतिमूढाअंधेनैवनीयमानायथांधाइतिश्रुतेस्तनिंदायाअप्रयोजकत्वात् // आत्मज्ञेषुतुनिंदास्तुत्योरसंभवात् // किंचसंसारदुःखसंत्रस्तस्यारखंडनिरतिशयसुखलाभेतत्राखंडविश्रांतिरेखार्थिकीनसदाचारोनाचारोवातमाक्रमितुंशक्तः // कदाचिहिश्रांतिप्रतिबंधेपुनःपुनःप्रणवार्थविचारेणविश्वमिथ्यात्वंनिश्चित्यात्मविश्रांतिः संपादनीयाइत्यपिवक्तुमशक्यम्॥ यथाहवसिष्ठः / चिथोमैकांतनिष्ठत्वात्प्रयत्नेनविनासुखम् / नवेत्तिशुद्धबोधात्मायःसविश्रांतउच्यते // सर्वएवपरिक्षीणा संदेहायस्य For Private and Personal Use Only

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70