Book Title: Dwait Samrajya
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रज्जुसपर्थलेयोह्यविद्यानिवृत्त्युपायःसएवसाक्षात्कारोपायः तुरीयेतुअविद्यानिवृत्त्यु-/ पायस्यनसाक्षात्कारोपायत्वंतस्यैवनित्यसिद्धसाक्षात्कारस्वरूपत्वात् // परंतुअविद्यानिवृत्युपायेतरोपायानपेक्षत्वंतुल्यमितिदृष्टांतसंगतिः // ननुनित्यापरोक्षवेआव-|| रणासम्भवावअविद्यासंभवइतिचेन्न // आवरणासंभवेप्यहमात्मानंनजानामीतिप्रतीत्यावरणाभिमानोत्पादकाऽविद्यासंभवात् // सैवचयावदिक्षेपहेतुःशास्त्रेणनिवर्तनीया // अस्तुनामशुक्तिरजतस्थलेशुक्तित्वांशमाच्छादयंतीरजतपरीक्षयाबाध्या च // अत्रतुविषयत्वासंभवानिर्विभागेतयाविषयत्वमध्यस्यात्मानंकथंलभेयमितियतमानप्रतिविषयत्वंनास्तीत्येवबोधनीयंनत्वंगीकरणीयंनापिकश्चिदंशआच्छादनीयःसं-| भवतिनिर्विशेषत्वात् // नचब्रह्मत्वमाच्छादितमितिवाच्यम् // सर्वारोपाधिष्ठान त्वमपेक्ष्यब्रह्मशब्दप्रवृत्तेस्तस्यचाविद्यकत्वात् // सिद्धमेतावताऽवस्थात्रयबाधेनतुरीयविश्रांतिःप्रणवार्थविचारेणेति // एकात्मप्रत्ययसारमित्यस्यतुएक-यावनेदशून्यः / For Private and Personal Use Only

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70