Book Title: Dwait Samrajya
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सातुरीयमेवभवतिबुद्धिःशब्दश्च॥ यथावन्हियन्त्रमपीप्रज्वलितवन्हिसंगमसमयेएववहिर्भवतिनस्वरूपेणतिष्ठतिनापिवन्हिव्याप्नोतिनाप्युत्थास्यति // तथाचभाष्यम् // क्षीणेतुमकारेबीजभावक्षयादमात्रे ॐकारेगतिर्नविद्यतेक्वचिदित्यर्थःअमात्रोमात्रायस्य नास्तिसोमात्रकारश्चतुर्थस्तुरीयआत्मैवकेवलोभिधानाभिधेयरूपयोर्वाङ्मनसयोः क्षीणत्वादव्यवहार्यःप्रपंचोपशमःशिवोदैतःसंवृत्तःएवंयथोक्तविज्ञानवताप्रयुक्तोंकारस्त्रिमात्रस्त्रिपादआत्मैवसंविशत्यात्मनाखेनैवस्वंपारमार्थिकमात्मानंयएवंवेद।परमार्थदर्शिनांब्रह्मविदांतृतीयंबीजभावंदग्ध्वात्मानंप्रविष्टइतिनपुनर्जायतेतुरीयस्याबीजखात्नहिरज्जुसर्पविवेकेरज्ज्वांप्रविष्ट-सर्पोबुद्धिसंस्कारात्पुनःपूर्ववत्तद्विवेकिनामुत्थास्य तिमन्दमध्यमधियांतुप्रतिपन्नसाधकभावानांसन्मार्गगामिनांसन्यासिनांमात्राणांपा-|| दानांचक्लप्तसामान्यविदायथावदुपास्यमान ॐकारोब्रह्मपतिपत्तयेआलम्बनीभव-|| | तीति // मात्रात्रयस्यसविकल्पविश्वादिबोधनेनोपक्षीणत्वानिर्विकल्पसमस्तोंकारस्या For Private and Personal Use Only

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70