Book Title: Dwait Samrajya
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir साक // 30 // आत्मप्रत्ययःआत्माभिन्नचित्प्रकाश सारोयस्मिनित्यर्थः॥ ननुएकजीववादेएकमुक्त्या सर्वमुक्तिप्रसंगावंधमोक्षव्यवस्थानसिध्येदितिचेन्न // इष्टापत्तेः / केनमुक्तेनजीवांतरंदृष्टमितितद्दयवस्थागलेपतितास्यात् // यानिशासर्वभूतानांतस्यांजागर्तिसंयमी / यस्यांजाग्रतिभूतानिसानिशापश्यतोमुनेरितिभगवतामुक्तेषुप्रपंचदर्शनाभावाभिधानाव नमुक्तेषुसाप्रसरति // ननुजगहयवस्थाऽभावेजीवन्मुक्तानांयथेष्टाचारप्रसंगःव्यवस्थायांचजगदुपपत्तिर्वक्तव्याउपपनेचजगतिमोक्षानवकाशप्रसंगइतिचेन // जगद्दयवस्थयासंत्रस्तोजगदतीतपदवीमारुरुक्षुर्मुमुक्षुरध्यात्मशास्त्रप्रवृत्तस्तत्राकात्मानंनिश्चि त्यकथंजगद्दयवस्थायांप्रवर्तेतययायथेष्टाचारश्चपरिहर्तव्योभवेत् // ज्ञाननिष्ठोविरक्तोवामद्भक्तोवानपेक्षकः / सलिंगानाश्रमांस्त्यक्त्वाचरेदविधिगोचरइत्युद्धवंप्र-|| तिभगवदुक्तेर्मुमुक्षुदशायामेवयदाविध्यगोचरत्वंकिमुवक्तव्यंजीवन्मुक्तानाम् // किञ्चा! || // 30 // सकामानांनेच्छासंभवोस्तियेनयथेष्टाचारआपादनीयः // नापिशास्त्रस्येच्छास्तितदु For Private and Personal Use Only

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70