Book Title: Dwait Samrajya
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 56
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir न्वयातस्यद्रष्टापिविश्वःसूक्ष्मद्रष्टरितैजसेऽभेदेनान्वेति // सूक्ष्मस्यप्रातिमासिकस्य सौषुप्तेमूलाज्ञानेऽभेदान्वयःतैजसस्यापिमूलाविद्यानुभवितरिप्राज्ञेभेदेन // सौषुप्तमूलाविद्यायाश्चनांतः प्रज्ञमित्यादिलक्षितेतुरीयेबाधसामानाधिकरण्येनतत्रैवप्राज्ञस्य मुख्यसामानाधिकरण्येन // स्थूलस्यस्वाप्नाभेदेनप्रातिभासिकत्वापादनेनप्रातिभासिकस्याविद्यामयत्वेनाविद्यायाःएकरसेब्रह्मणिकथमप्यसंभवादसंभवाविद्यस्वप्रकाशतुरीयाभेदेनावस्थात्रयानुभवितुरसंगनित्यमुक्तत्वमितिविशिष्टवाक्यार्थः // त्रयावसथास्त्रयःस्वप्नाःअयमात्माब्रह्मसर्वानुभूःअसंगोह्ययंपुरुषइत्यादिश्रुतिभ्यः // अवच्छेदकोपाधाववच्छिन्नेचैतन्येचखंडशःशक्त्यंगीकारात्पृथगन्वयेपिनक्षतिः॥ भाग त्यागलक्षणयाऽवच्छिन्नत्वांशपरित्यागेनशुद्धचिदंशस्यापितुर्यान्वयोनविरुध्यते // स्वकार्यपरीक्षयाऽविद्यायानष्टत्वादविद्याकार्याणांपूर्वमेवबाधितत्वात्स्वयंप्रकाशसच्चिदानंदसामान्येतुरीयेऽदृष्टमव्यवहार्यमग्राह्यमलक्षणमचिंत्यमव्यपदेश्यमेकात्मप्रत्यय-|| For Private and Personal Use Only

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70