Book Title: Dwait Samrajya
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अ० // 26 // नचनिखिलवेदबीजस्ययावहाक्प्रपंचसारस्यतारस्यार्थविचारः यदिचारेणयावंतोवेदा सा० विचारिताभवंतियदध्ययनेनाधीताभवंतियज्जपेनजप्ताभवंतियेनप्राणवंतोभवंतियदनुसंधानेनयतयोंतेमुक्तामवंतियज्जपमात्रेणब्रह्मलोकमारोहंतियदुपासनयासर्वेप्युपा-||॥२६॥ सिताभवंतियन्माहात्म्यवर्णनेशेषप्रभृतयोविकुंठिताभवंतियदर्थविचारेणबुद्धिमन्तो मुक्तास्तिष्ठति // तदर्थस्तु अखंडैकरसंब्रह्मैव // तत्रप्रणवस्यचत्वारिपदानिताएव मात्राउच्यतेतत्रप्रथममात्रायाविश्वविरादशब्दवाच्योनिखिलःस्थूलप्रपंचस्तद्रष्टाचा थः // द्वितीयमात्रायास्तैजसहिरण्यगर्भशब्दवाच्यःस्वाप्नःसूक्ष्मःप्रपंचोद्रष्टाचार्थः॥ तृतीयमात्रायाअव्याकृतशब्दवाच्यमूलाविद्यातदनुभविताचार्थः // अर्धमात्रारूपस्योंकारस्यनांतःप्रज्ञमित्यादिनिषिद्धसकलविशेषमहमितिसामान्यतःप्रथमानमनुभवमात्रंतुरीयमर्थः // अनुभूयमानस्यांतःप्रज्ञत्वादेर्निषेधेप्यात्मानुभवस्यनिषेधायोगाव // तत्रस्थूलप्रपंचस्यप्रथममात्रार्थस्यद्वितीयमात्रार्थेसूक्ष्मेप्रातिभासिकेऽभेदेना For Private and Personal Use Only

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70