Book Title: Dwait Samrajya
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 53
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तेरेवस्यात् // किंचगुणत्रयसाम्यावस्थाया प्रकृतित्वांगीकाराहिकृत्यवस्थायांप्रकृति- सा० // त्वाभावात्प्रकृतिविकृत्योरभेदइत्ययुक्तस्यात्।कपालावस्थायांपिंडावस्थायाइवोत्तरो|त्तरपरिणामेपूर्वावस्थायानाशेपंचविंशतित्वंतत्त्वानामसमंजसंस्यात्॥माध्यमिकपरिणामैःसंख्यापूर्तिश्चद्भवेत्संख्यापूर्ति तूपलभ्येरन्॥प्रकृतेःसावयवत्वेनयत्किंचिदवच्छे देनयत्किञ्चित्परिणामेमहदादीनांप्रकृतिविकृतित्वंदुर्निरूपं।पूर्वावस्थामविनाश्यैवोत्तरकार्यागीकारेऽयमेवविवर्त्तइत्यलंपल्लवीभावेनवाचां // वितर्तपक्षेतुसर्वस्याध्यासिक| त्वेनाध्यस्तस्याधिष्ठानैकरस्येनैकरसेप्रमाणप्रमेयकार्यकारणादिव्यवहारस्यसुतरामनुपपन्नत्वादनुपपनस्यजगतआत्मनःस्वप्रकाशस्यवाचिंतायाअयुक्तत्वान्नैश्चित्यमेवविवेकसिद्धपरमब्रह्मनिष्ठांमन्यतेब्रह्मवादिनः // अध्यस्तस्यजगतोधिष्ठानातिरेकेणसत्वासंभवादध्यासस्यात्मनोन्यत्रासंभवादेतदुभयविज्ञानेनात्मैकत्वविज्ञानेनित्यमुक्तत्वमि-|| // 25 // त्यत्रश्रुतिस्मृतीरुदाहरामः॥सर्वभूतस्थमात्मानंसर्वभूतानिचात्मनि / संपश्यन्ब्रह्म For Private and Personal Use Only

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70