Book Title: Dwait Samrajya
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अ० विशेषणेचिदचिदंशेसूक्ष्मत्वाभावेनब्रह्मपदेनान्वयितावच्छेदकरूपेणानुपस्थितेःसर्वब-|| ।सा ह्मेतिवाक्यमनन्वितंतवभवेत् // सुवर्णकुंडलमित्यादौकुण्डलावस्थायामपिसुवर्ण-|| // 24 // वस्यान्वयितावच्छेदकस्यसत्त्वादन्वयोपपत्तिः // दुग्धंदधीत्यत्रदुग्धत्वोपलक्षितंद्र व्यंदुग्धशब्दार्थः // इत्थंमूक्ष्मचिदचितोरुपलक्षणत्वेसर्वज्ञचैतन्यस्यैवकारणत्वादिकारापत्तिः // यत्तुरंगाचार्यःजगद्ब्रह्मणोःशरीरशरीरिक्षावेदेवावब्रह्मणोरूपेमूर्तचामूतचेतिश्रुतिमाहतदयुक्तम् // ब्रह्मत्वसामानाधिकरण्येनमूर्तत्वामूर्तत्वयोर्विधानाद्धस्यदृरूपेपूतिःसुरभिश्चेतिवाक्यानंधदैविध्यवद्ब्रह्मदविध्यापत्तेः // नत्वन्यतरस्यमिथ्यात्वंत्वदिष्टयेनैकमेवाद्वितीयमित्यविरुद्धस्यात् // यत्तुजडभागस्यमिथ्याभूतस्यसर्वशब्दार्थत्वेब्रह्मस्वरूपतादात्म्यासम्भवइत्युक्तंतन // चोरस्थाणुन्यायेनतसम्भवात् // यत्तुयावत्कृत्स्नंब्रह्मात्मकमितिवेदांतार्थज्ञानसम्यङ्गजायतेतावविशेष- || // 24 // णेष्वेवमुख्यवृत्तिरितितत्तुच्छम् ॥सम्यग्ज्ञानोत्तरंशक्तिग्रहस्तदुत्तरंसर्वब्रह्मेतिवाक्या For Private and Personal Use Only

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70