Book Title: Dwait Samrajya
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir थबोधात्सम्यग्ज्ञानमित्यन्योन्याश्रयात् // यत्तुजगद्व्यापारवर्जमितिबादरायणसूत्रमवलंब्यमोक्षदशायामपिव्यापाराव्यापाराभ्यांजीवब्रह्मणोइँदंतेतन // जग यापारकर्तृतावच्छेदकंब्रह्मत्वंनजीवन्मुक्तत्वमितितदर्थसंभवात् // यत्तुसत्यसंकल्पादिगुणकतयाननिर्गुणंब्रह्मेतितन // जगत्सत्यत्वेएवतदुपपत्त्यातदभावात्तदभावः // यत्तुकेवलवाक्यार्थज्ञाननमोक्षोपायः सहसैवमोक्षप्रसंगाकिंतूपासनाकर्मसहितमिति तन्न॥वाक्यार्थज्ञानेनाज्ञानेनिवृत्तेमोक्षेकिंप्रतिबंधकंभवेत् ॥नहिवाक्याद्रज्ज्वधिगमसर्पभयनिवृत्तौकिंचित्प्रतिबंधकंदृष्टचरं॥देहात्मनोरभेदवादित्वान्नास्तिकाग्रेसरचक्रवर्तिनश्चक्रीवतोमतमनादेयतरातस्मादेतन्मतंविहायकेवलकापिलप्रवेशेपिननिस्तारः।। तत्रजगत्कारणंप्रकृतिरितिस्थितं॥तत्रप्रकृतिशब्दस्यकारणवाचित्वात्स्वातिरिक्तकार्य|संभवात्स्वस्यस्वकारणत्वायोगात्स्वस्यान्यस्यवाकारणमितिविकल्पासहिष्णुत्वात्प्रकृतिशब्दोनुपपन्नः॥अप्रकृतौजगत्कारणत्वमनुपपन्नमेव॥प्रधानशब्दवाच्यत्वमप्यप्रक For Private and Personal Use Only

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70