Book Title: Dwait Samrajya
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्तित्वायोगाच्चानिर्वचनीयामायेयमेवेतिस्वस्यापिमायावादित्वादन्यान्यथार्थवक्तन्विनिन्दन्कुतोनलज्जतिभवान् // किंचजीवोपाधेःस्थूलस्यसर्वब्रह्मेतिवाक्यसमन्वयायमुख्याभेदमंगीकुर्वतास्थूलचिदचितोरप्यभेदांगीकाराज्जीवब्रह्मैक्यंकुतोनस्वी क्रियतेस्वीकृतेचनित्यमुक्तत्वादीश्वरस्यतदभेदाज्जीवस्यापिनित्यमुक्तत्वावधमिथ्यात्वंप्रसज्येत // प्रसक्तेविश्वमिथ्यात्वंविनातदनुपपत्तिः // अनुपपनत्वाहिश्वमिथ्यात्वांगीकारेस्वमतादत्यंतंप्रच्युतोभवान् // किंचस्थूलचिदचितोर्ब्रह्माभेदइत्यत्रस्थूल विशेषणंचिदंशेवाऽचिदंशेवोभयत्रवासमन्वियात् // चिदंशेवोभयत्रवानसम्भवतिपक्षद्वयेपिचिदंशेविकारापत्त्याजडत्वाज्जगदान्ध्यप्रसंगः॥ अचिदंशेचेदप्यविकृतमूक्ष्म|चितोजीवस्येवरस्यवाविकृतस्थूलाभेदस्याध्यासंविनानुपपन्नत्वान्मुख्याभेदोदूरनिर|स्तः // सूक्ष्माचिदंशस्यापिविकारिणोविकृतचिदभेदोमुख्योनुपपन्नः // अनुपपन्ने देऽभेदेचानिर्वचनीयख्यातिःसुस्थिरा // किंचसर्वाणिनामानिचेतनस्यैवाचेतनेषु For Private and Personal Use Only

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70