Book Title: Dwait Samrajya
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 48
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कर्मरूपाविद्यावेष्टितानांतत्तत्कर्मानुरूपज्ञानसंकोचविकासौइत्युक्तंतत्रस्वरूप तज्ञाने ऽसंकुचितापरिछिन्नेतिविशेषणाभ्यांविभुत्वंनित्यत्वंचांगीकृतंतच्चआराममात्र पुरुषएषोणुरात्माचेतसावेदितव्य बालाग्रशतभागस्यत्यादिश्रुतिभिरणुजीवांगीकारेणविरुध्यते // नह्यणुर्जीवोऽसंकुचितापरिछिन्नज्ञानरूपोभवितुंयुक्तः // किंचयदविद्यायाः कर्मरूपत्वमुच्यतेतदपिनयुज्यते // नहिशुक्तिसाक्षात्कारस्यशुक्त्यावरककर्मनाशकवंयुज्यते // अप्रायश्चित्तत्वात् // तदंगीकारेपिनयावज्ज्ञानंसंभवतियेनयावदविद्यानाशःस्यात् ॥पदार्थानामानंत्यात् // अनिर्मोक्षप्रसंगः॥ नापिज्ञानसंकोचविकासावुपपद्यते॥परिणामित्वेनजडत्वप्रसंगात् // किञ्चमायांतुप्रकृतिविद्यादजामेकामित्यादिनामायाप्रकृत्यजाशब्दवाच्यस्यपरास्यशक्तिर्विविधैवश्रूयतइतिश्रुत्याशक्तित्वमंगीकृत्यापिब्रह्मशरीरत्वमुच्यते // तदसत् // नहिवन्हिशक्तेर्वन्हिशरीरत्वंदृष्टम् // अ| स्तुवाशरीरंतथापिब्रह्मापिस्वशरीरभूतंप्रधानंतथातथापरिणमय्यवस्वभावमजहदेव || || For Private and Personal Use Only

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70