SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कर्मरूपाविद्यावेष्टितानांतत्तत्कर्मानुरूपज्ञानसंकोचविकासौइत्युक्तंतत्रस्वरूप तज्ञाने ऽसंकुचितापरिछिन्नेतिविशेषणाभ्यांविभुत्वंनित्यत्वंचांगीकृतंतच्चआराममात्र पुरुषएषोणुरात्माचेतसावेदितव्य बालाग्रशतभागस्यत्यादिश्रुतिभिरणुजीवांगीकारेणविरुध्यते // नह्यणुर्जीवोऽसंकुचितापरिछिन्नज्ञानरूपोभवितुंयुक्तः // किंचयदविद्यायाः कर्मरूपत्वमुच्यतेतदपिनयुज्यते // नहिशुक्तिसाक्षात्कारस्यशुक्त्यावरककर्मनाशकवंयुज्यते // अप्रायश्चित्तत्वात् // तदंगीकारेपिनयावज्ज्ञानंसंभवतियेनयावदविद्यानाशःस्यात् ॥पदार्थानामानंत्यात् // अनिर्मोक्षप्रसंगः॥ नापिज्ञानसंकोचविकासावुपपद्यते॥परिणामित्वेनजडत्वप्रसंगात् // किञ्चमायांतुप्रकृतिविद्यादजामेकामित्यादिनामायाप्रकृत्यजाशब्दवाच्यस्यपरास्यशक्तिर्विविधैवश्रूयतइतिश्रुत्याशक्तित्वमंगीकृत्यापिब्रह्मशरीरत्वमुच्यते // तदसत् // नहिवन्हिशक्तेर्वन्हिशरीरत्वंदृष्टम् // अ| स्तुवाशरीरंतथापिब्रह्मापिस्वशरीरभूतंप्रधानंतथातथापरिणमय्यवस्वभावमजहदेव || || For Private and Personal Use Only
SR No.020328
Book TitleDwait Samrajya
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages70
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy