________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अ० // 22 // त्वयाभ्युपगम्यतेयेनायमुपदेशःसफलीक्रियेत // नापिजीवेभावरूपमज्ञानमंगीक्रिय-|| || सा० तिनाभावरूपमज्ञानंसंभवतिज्ञानवतिज्ञानाभावायोगात् // नचोत्पन्नज्ञानवत्त्वेनाभाव उपपादयितुंशक्यः // नहिज्ञानरूपआत्माज्ञानान्तरमपेक्षेतविषयंप्रकाशयितुंयथा नदीपोदीपान्तरम् // यदिखरूपज्ञानस्यदीपस्यवाविषयप्रकाशनसामर्थ्याभावःतर्हि तन्नज्ञानेनापिदीपः॥ किञ्चात्मसमवेतंज्ञानंज्ञानांतरसापेक्षंविषयप्रकाशनाक्षमवाज्ञानवादात्मज्ञानवदित्यनुमानेनानवस्थाजगदाध्ययो प्रसंगात् // विषयप्रकाशक्षमत्वेनज्ञानांतरापेक्षाज्ञानांतरापेक्षवेविषयप्रकाशाक्षमत्वमित्यन्योन्यविरोधाज्ज्ञानरूपत्वं ज्ञानवत्त्वंचनसिध्येत्तस्माद्भावरूपमज्ञानज्ञानसामान्याविरोधिप्रमाबाध्यंखकार्यपरीक्षाबाध्यवाजीवेस्तीतिभवतेष्टव्यम् // तस्यैवतत्त्वमसीत्युपदेशः // तदैवतत्त्वावेदक वेदांतशास्त्रसाफल्यम् // नह्यज्ञाननिवृत्तिमंतरेणभूतार्थवेदनस्पकिञ्चित्प्रयोजनंसंभ // 22 // कति / किञ्चचिद्रमाणांजीवात्ममामसंकुचितापरिच्छिन्ननिर्मलज्ञानरूपाणामनादि-|| For Private and Personal Use Only