Book Title: Dwait Samrajya
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 45
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अ० // 2 // |तस्यवाचकाइत्यपिवदताशब्दशक्तिपर्याप्तिःकिंदेहजीवपरमात्मसमुदायेउतप्रत्येकस्मि- सा० नअथवाऽन्यतमेअथवान्यतमेष्वेकस्मिन्एकस्मिन्नपिकिंदेहेउतजीवेऽथांतर्यामिणि // आयेतत्तद्वाच्यतयेत्यसंगतंआद्यपक्षत्रयेतत्तत्संस्थानववस्तुमुखेनेत्यसंगतम् // चतुर्थे| शक्यतावच्छेदकाभाववाचकत्वापत्तिः // चित्रमेतदन्यशक्त्यान्यप्रतीतिरिति // परमात्मवाचित्वेदेहजीवयोःशब्दादप्रतीत्यापत्तिःदेहजीवान्यतरवाचकत्वपक्षेपिस्वेतरान्यतरप्रतीत्यनापत्तिः // देहादीनांप्रकारत्वेकृष्णश्चैत्रइत्यादौएकदेशान्वयापत्तिः॥ जीव संसारीत्यत्रजीवशब्दस्यजीवान्तर्यामिवाचकत्वेनपरमात्मनिसंसारित्वप्रतीत्यापत्तिः // अन्यथाएकदेशान्वयापत्तिरुक्तैव // जीवशब्देंतर्यामिविनिर्मोकेणशक्यंगीकारेसर्वेशब्दाःपरमात्मवाचकाइतिप्रतिज्ञाहानिः // लक्षणापक्षेत्खनन्तस्थललक्षणा|पेक्षयापरमात्मनिशक्तित्यागएवयुक्तः // अतश्चैत्रादिशब्दानांदेहएवजीवशब्दस्यभो // // 21 // तृचैतन्यएवघटादिशब्दानांतत्तत्संस्थानेएवपरमात्मादिशब्दानांपरमात्मन्येवशक्ति For Private and Personal Use Only

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70