________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्तव॥२७॥मानानंगीकारपक्षेव्यवहारउपप्लतः॥स्यान्चेत्त्वदंगीकरणान्मदनंगीकृतेरथ॥२८॥प्रवृत्तोवानिरुद्दोवाकिंवसावज्ञगोचरः॥ मयासहविचारेणत्वदीयोयदिरध्यते॥२९॥तर्हित्वमद्यमुक्तोऽसिश्रुत्याप्यंगीकृतोभवान्॥ पश्येत्केनचकंजिद्विजानीयाचकेनकम्॥३०॥ यत्रनान्यत्पश्यतीतिश्रुत्याप्रोक्तनिरोधनमव्यवहारेस्तिचेगरिकरुणाभवतस्तदा॥३१॥अंगीकुरुष्वमानानिततोजीवंतुजंतवः॥ अद्वैतनाम्निदीप्तेऽनौदैतिभिःशलभैरिवापक्षद्वयविलोपेनभस्मसायतेऽधुना॥३२॥सचेन्नशाम्यतिकदाचन दृश्यदुःखंदृश्येत्वशाम्यतिनबोद्धरिकेवलत्वम् // दृश्येत्वसंभवतिबोद्धरिबोद्धृक्षावःशाम्येत्स्थितोऽपिहितदस्यविमोक्षमाहुः॥३३॥अस्तुमानंभ्रमोऽस्माकंयथातवमतेश्रुतिः मानमद्वैतकेतद्वैतेमानानितानिहि // 34 // इतिचेच्छृणुवेदस्यद्वैताभावेहिमानता॥ |नतहतियतोवक्तियतोवाचोनिवर्तनम्॥३५॥दैतव्यावृत्तिपर्यन्तंवदेस्यव्याप्रतिभवेत्॥ तनिवृत्तौनिर्विशेषंशिष्यतेकेवलंपरम्॥३६॥शशिसंबंधशून्यापिशाखाशशिविबोधने | For Private and Personal Use Only