Book Title: Dhyanashatakam Part 1
Author(s): Jinbhadragani Kshamashraman, Haribhadrasuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text ________________
वैराग्यभावना
६१
उक्ता चारित्रभावना, साम्प्रतं वैराग्यभावनास्वरूप-गुणप्रदर्शनार्थमाह -
सुविदियजगरसभावो निस्संगो निभओ निरासो य ।
वेरग्गभावियमणो झाणंमि सुनिच्चलो होइ ।।३४।। सुविदिय० गाहा ।। सुष्ठु अतीव, विदितो ज्ञातो जगतश्चराचरस्य, यथोक्तम्“जगन्ति जङ्गमान्याहुर्जगद् ज्ञेयं चराचरम्" [
] । स्वो भावः स्वभावःजन्म मरणाय नियतं बन्धुवुःखाय धनमनिर्वृतये । तन्नास्ति यन्न विपदे तथापि लोको निरालोकः ।।१।।
इत्यादिलक्षणो येन स तथाविधः, कदाचिदेवम्भूतोऽपि कर्मपरिणतिवशात्ससङ्गो भवत्यत आह-निःसङ्गो विषयजस्नेहसङ्गरहितः, एवम्भूतोऽपि च कदाचित्सभयो भवत्यत आह - निर्भय इहलोकादिसप्तभयविप्रमुक्तः, कदाचिदेवम्भूतोऽपि विशिष्टपरिणत्यभावात्पर१. A नियुः वेरग्गमप्पमाओ एग्गत्ता(ग्ग)भावणाय परिसंगं ।
इय चरणमुवगयाओ भणिया इत्तो तवो वुच्छं ।। ३३९।। वृ० x x x तथा वैराग्यभावना-सांसारिकसुखजुगुप्सारूपा, एवमप्रमादभावना-मद्यादिप्रमादानां
कर्मबन्धोपादानरूपाणामनासेवनरूपा, तथैकाग्रभावनाएक्को मे सासओ अप्पा, णाणदंसणसंजुओ । सेसा मे बाहिरा भावा, सव्वे संजोगलक्खणा ।। १ ।।" इत्यादिका भावनाः (इति प्रकृष्टमृषित्वाङ्ग) चरणमुपगताश्चरणाश्रिताः, इत ऊर्ध्वं तपोभावनां
वक्ष्ये अभिधास्य इति ।। निर्यु. किह मे हविज्जवंझो दिवसो ? किं वा पहू तवं काउं ?
को इह दव्वे जोगो खित्ते काले समयभावे ।। ३४० ।। वृ. कथं केन निर्विकृत्यादिना तपसा मम दिवसोऽवन्ध्यो भवेत् ? कतरद्वा तपोऽहं विधातुं
प्रभुः शक्तः ? तथा कतरत्तपः कस्मिन् द्रव्यादौ मम निर्वहति ? इति भावनीयम्, तत्र द्रव्ये उत्सर्गतो वल्लचणकादिके क्षेत्रे स्निग्धरूक्षादौ काले शीतोष्णादौ भावेऽग्लानोऽहमेवंभूतं तपः कर्तुमलम्, इत्येवं द्रव्यादिकं पर्यालोच्य यथाशक्ति तपो विधेयं “शक्तितस्त्यागतपसी"
[तत्त्वार्थे अ० ६ सू० २३ दर्शन०] इति वचनादिति ।। किञ्चनिर्यु. उच्छाहपालणाए इति (एव) तवे संजमे य संघयणे ।।
वेरग्गेऽणिचाई होइ चरित्ते इहं पगयं ।। ३४१ ।। वृ० तथाऽनशनादिके तपस्यनिगूहितबलवीर्येणोत्साहः कर्त्तव्यः, गृहीतस्य च प्रतिपालनं कर्त्तव्यमिति,
उक्तञ्च
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302