Book Title: Dhyanashatakam Part 1
Author(s): Jinbhadragani Kshamashraman, Haribhadrasuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text ________________
११६
ध्यानशतकम्, गाथा-६७, ६८ Parashatasatssasarasatssakasamakadaaaaaaaaaaaa
दातुष्टा प्रधानानुषङ्गिकफलं प्रधानं मुक्तिः, आनुषङ्गिकं स्वर्गादिप्राप्तिः प्रच्युतस्येह सुकुल प्रत्ययातिविभवबोधिलाभादिः सोऽर्थः - प्रयोजनं यस्य तदनुग्रहार्थम् अनुग्रहप्रयोजनम्, अर्थशब्दस्य प्रयोजनवाचित्चात् । स्वस्येति स्वशब्द आत्मात्मीयज्ञातिधनादिषु वर्तते इत्यात्मीयवचनः प्रयुक्तः । स्वमात्मीयन्यायेन स्वीकृतं पूर्वजक्रमागतं न्यायवृत्या वा स्वसामर्थ्योपात्तं तस्यातिसर्गः त्यागः । न चोज्झनमात्र त्यागशब्देनोच्यते, किं तर्हि?, दानं विशिष्टसम्प्रदानकमित्यर्थः । तञ्च सम्प्रदानं द्विविधम्-अर्हद्भगवन्तः साधर्मिकाष्टा, तत्रार्हट्यो दीयते पुष्प-बलि-धूप-चामरा-ऽऽतपत्र-कलशध्वज-चन्द्रातपकिरीटाभरणादिः। साधर्मिकास्तु द्विप्रकाराः . साधवः श्रावकाष्टा । साधवो यथोक्तज्ञानदर्शनक्रियानुष्ठानसम्पन्नाः। श्रावकाप्टा सम्यक्त्वाणुव्रतादिद्वादशविधधर्मभाजः। तेभ्यो
दानमन्नादेर्देशकालोपपन्नमिति । एवंविधसूत्रार्थप्रतिपादनाय आत्मपरानुग्रहार्थमित्यादि भाष्यम् । भा० आत्मपरानुग्रहार्थं स्वस्य द्रव्यजातस्यानपानवस्त्रादेः पात्रेऽतिसर्गो दानम् ।।३३।। किञ्चवृ० अनेन च भाष्येण विशुद्धबुद्धित्वं दातुराख्यायते । श्रद्धादिगुणयोग उपायः प्रतिग्रहीता पात्रविशेषः
देयसम्पञ्चेति । आत्मा च परप्टा आत्मपरौ तयोरनुग्रहः आत्मपरानुग्रहः सोऽर्थो यस्य तदात्मपरानुग्रहार्थम् । अनुग्रह उपकारः । स च विशुद्धया धिया ददतः, कर्मनिर्जरणादि फलं ममास्तीत्यनुग्रहग्रहणाद् विशुद्धबुद्धित्वं लभ्यते, अन्यथा तु अनुग्रहाभाव एव स्यात् । तच्च निर्जरादिफलमुपेयमुपायादृते न सम्पद्यत इत्युभयपरिग्रह । देशकालपुरुषावस्थाः संप्रेक्ष्यागमानुसारिणा रागप्रमोदनिर्भरण चेतसा रोमाञ्चकञ्चकोपगूढवपुषा वाऽभ्युत्थाना-ऽऽसनप्रदान-वन्दन-चरणप्रमार्जन-सत्कारपूर्वकं समाधायैकाग्र्य-मित्यादिरुपायः । आत्मेति दाता श्रद्धाशक्तिसत्त्वक्षमाविनय-वितृष्णतागुणसम्पन्नो ददामीत्येवं परिणतः, परोपादानात् प्रतिग्रहीता ज्ञानक्रियान्वितो विजितेन्द्रियकषायः स्वाध्यायतपोध्यानसमाधिभाग मूलेत्तरगुणसम्पदुपेतः पात्रमिष्यते । स्वस्य द्रव्यजातस्यान्नपानवस्त्रादेरित्यनेन देयनिर्देशः । स्वस्येत्यात्मीयस्य लोकविरुद्धचौर्यव्यवहाराद्यनुपात्तस्य । द्रव्यजातस्येति द्रव्यविशेषस्य पुद्गलद्रव्यस्य जीवद्रव्यस्य च, पुद्गलद्रव्यस्यापि न सर्वस्य कुठारहलदात्रशस्रादेरनेकप्राणिदुःखहेतोः । किं तर्हि?, अन्नपानवस्रादेः । आदिग्रहणादौधिकौपग्रहिकसक लोपकरणपरिग्रहः । सर्वथा आहारो भेषजं शय्योपधिर्वा साधोः परत एव लभ्यः । स च पुद्गलोत्पादनेनैषणाशुद्धः । स च दातुः प्रतिग्रहीतुष्टोपकारको निर्जराफलत्वात्, जीवद्रव्यस्यापि न सर्वस्य, दासदासीबलीवर्दवाहनादेः स्वयमेव दुःखितत्वात् क्लिश्यमानत्वात् । यथाऽऽह“जं न य दुहियं न य दुक्खकारणं होइ दिण्णमण्णेसिं । वट्टइ अणुग्गहे तं विहिए दिन्नं असावज्जं ।।१।।" द्विपदमपि गृहिणा प्रव्रज्याभिमुखं प्रव्रज्याहं पुत्रदुहितृभ्रातृपत्नीप्रभृति स्वामिना दत्तमनुज्ञातं प्रव्राज्यम्, इत्थमुक्तेन न्यायेन देशकालोपपन्नमचेतनं सचेतनं वा द्रव्यजातं पात्रे गुणवति देयम् । अत्राधाकर्माद्यपि देशकालापेक्षपात्रविनियुक्तं स्वर्गानुकूलप्रत्ययातिफलमेव भवति, पारम्पर्यान्मुक्तिफलमपीति ।।
-तत्वार्थ. सिद्ध. वृत्तौ ।।
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302