Book Title: Dhyanashatakam Part 1
Author(s): Jinbhadragani Kshamashraman, Haribhadrasuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text ________________
धर्मध्यानफलस्वरूपम्
१५५
अध्वसायविशुद्धेः प्रमत्तयोगैर्विशुद्ध्यमानस्य । चारित्रशुद्धिमग्ग्रामवाप्य लेश्याविशुद्धिं च ।। २५४ ।। तस्यापूर्वं करणमथ घातिकर्मक्षयैकदेशोत्थम् । ऋद्धिप्रवेकविभववदुपजातं जातभद्रस्य ।। २५५ ।। सातद्धिरसेष्वगुरुः सम्प्राप्य विभूतिमसुलभामन्यैः । सक्तः प्रशमरतिसुखे न भजति तस्यां मुनिः संगम् ।। २५६ ।। या सर्वसुरवरद्धिविस्मयनीयापि साऽनगारद्धेः । नार्घति सहस्रभागं कोटिशतसहस्रगुणितापि ।। २५७ ।। तजयमवाप्य जितविघ्नरिपुभवशतसहस्रदुष्पापम् । चारित्रमथाख्यातं सम्प्राप्तस्तीर्थकृत्तुल्यम् ।। २५८ ।। शुक्लध्यानद्वयमवाप्य कर्माष्टकप्रणेतारम् । संसारमूलबीजं मूलादुन्मूलयति मोहम् ।। २५९ ।।
-प्रशमरतौ ।। B अव. चतुर्विधस्य धर्म्यध्यानस्य फलमाह
अस्मिनितान्तवैराग्यव्यतिषङ्गतरङ्गिते । जायते देहिनां सौख्यं स्वसंवेद्यमतीन्द्रियम् ।। १७ ।। वृ० स्पष्टः।
उक्तं चअलौल्यमारोग्यमनिष्ठुरत्वं गन्धः शुभो मुत्रपुरीषमल्पम् ।
कान्तिः प्रासादः स्वरसौम्यता च योगप्रवृत्तेः प्रथमं हि चिह्नम् ।। १ ।। [ ] १७ ।। अव० आमुष्मिकं फलं श्लोकचतुष्टयेनाहत्यक्तसङ्गास्तनुं त्यक्त्वा धर्म्यध्यानेन योगिनः । प्रैवेयकादिस्वर्गेषु भवन्ति त्रिदशोत्तमाः ।। १८ ।। महामहिमसौभाग्यं शरश्चन्द्रनिभप्रभम् । प्राप्नुवन्ति वपुस्तत्र स्रग्-भूषाऽम्बरभूषितम् ।। १९ ।। विशिष्टवीर्य-बोधाढ्यं कामार्तिज्वरवर्जितम् । निरन्तरायं सेवन्ते सुखं चानुपमं चिरम् ।। २० ।। इच्छासंपन्नसर्वार्थमनोहारि सुखामृतम् । निर्विघ्नमुपभुञ्जाना गतं जन्म न जानते ।। २१ ।। दिव्यभोगावसाने च च्युत्वा त्रिदिवतस्ततः। उत्तमेन शरीरेणावतरन्ति महीतले ।। २२ ।। दिव्यवंशे समुत्पन्ना नित्योत्सवमनोरमान् । भुञ्जते विविधान् भोगानखण्डितमनोरथाः ।। २३ ।। ततो विवेकमाश्रित्य विरज्याऽशेषभोगतः । ध्यानेन ध्वस्तकर्माणः प्रयान्ति पदमव्ययम् ।। २४ ।। वृ. -स्पष्टाः ।। १८-२४ ॥
-योगशास्त्रे, प्र.१० ।। C शीलसंयमयुक्तस्य, ध्यायतो धर्म्यमुत्तमम् । स्वर्गप्राप्ति फलं प्राहुः, प्रौढपुण्यानुबन्धिनीम् ।। ७२ ।।
- अध्यात्मसारे, अ.१६ ॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302