Book Title: Dhyanashatakam Part 1
Author(s): Jinbhadragani Kshamashraman, Haribhadrasuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 289
________________ १५६ ध्यानशतकम्, गाथा-९४, ९५ Prasartarakstantantsaraswanrakskskskaratatastarakatarawatsare उक्तानि धर्मफलानि, अधुना शुक्लमधिकृत्याह - ते य विसेसेण सुभासवादओऽणुत्तरामरसुहं च । दोण्हं सुक्काण फलं परिनिव्वाणं परिल्लाणं ।।१४।। ते य. गाहा ।। ते च विशेषेण शुभाश्रवादयोऽनन्तरोदिताः, अनुत्तरामरसुखं च द्वयोः शुक्लयोर्फलमाद्ययोः, परिनिर्वाणम् मोक्षगमनं परिल्लाणं ति चरमयोर्द्वयोरिति गाथार्थः ।।९४ ।। अथवा सामान्येनैव संसारप्रतिपक्षभूते एते इति दर्शयति - आसवदारा संसारहेयवो जं ण धम्म-सुक्केसु । संसारकारणाई न तो धुवं धम्म-सुक्काइं ।।१५।। आसवदारा० गाहा ।। आश्रवद्वाराणि संसारहेतवो वर्तन्ते, तानि च यस्मान धर्मशुक्लयोर्भवन्ति संसारकारणे न तस्माद् ध्रुवं नियमेन धर्म-शुक्ले इति गाथार्थः ।।१५।। D अस्मिनितान्तवैराग्यव्यतिसङ्गतरङ्गित्ते । जायते देहिनां सौख्यं स्वसंवेद्यमतीन्द्रियम् ।। १९३ ।। त्यक्तसङ्गास्तनुं त्यक्त्वा धर्मध्यानेन योगिनः । ग्रैवेयकादिस्वर्गेषु भवन्ति त्रिदशोत्तमाः ।। १९४ ।। - ध्यानदीपिकायाम् ।। R] A अणुत्तरेहिं देवेहिं, पढमबीएहिं गच्छती । उवरिल्लेहिं झाणेहिं, सिज्झती निरयो धुवं ।। ९ ।। -आवश्यकचूर्णा ।। B अव. धर्म्यध्यानमुपसंहरन् शुक्लं ध्यानं प्रस्तौति स्वर्गापवर्गहेतुर्धर्म्यध्यानमिति कीर्तितं तावत् । अपवर्गकनिदानं शुक्लमतः कीर्त्यते ध्यानम् ।।१।। धर्म्यध्यानस्यापवर्गहेतुत्वं पारम्यर्येण, अपवर्गस्यैकमसाधारणं निदानं कारणं शुक्लध्यानम्, इदं चोत्तरशुक्लध्यानद्वयापेक्षया द्रष्टव्यम् । आद्ययोस्तु शुक्लध्यानभेदयोरनुत्तरविमानगमननिबन्धनता अप्यस्ति । यदाह - [ध्यानशतके] "होंति सुहासव-संवर-विणिजरा-ऽमरसुहाई विउलाई । झाणवरस्स फलाई सुहाणुबंधीणि धम्मस्स ।।१३।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302