Book Title: Dhyanashatakam Part 1
Author(s): Jinbhadragani Kshamashraman, Haribhadrasuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text ________________
शुक्लध्याने लिङ्गद्वारम्
१५३
अवहा-ऽसंमोह-विवेग-विउसग्गा तस्स होंति लिंगाई । लिंगिज्जइ जेहिं मुणी सुक्कज्झाणोवगयचित्तो ।।१०।। अवहा० गाहा ।। अवधाऽसम्मोह-विवेक-व्युत्सर्गास्तस्य शुक्लध्यानस्य भवन्ति लिङ्गानि, “
लिङ्ग्यते' गम्यते यैर्मुनिः शुक्लध्यानोपगतचित्त इति गाथाक्षरार्थः ।।९० ।। अधुना भावार्थमाह -
चालिज्जइ बीहेइ व धीरो न परीसहोवसग्गेहिं । सुहुमेसु न संमुज्झइ भावेसु न देवमायासु ।।११।। देहविवित्तं पेच्छइ अप्पाणं तह य सव्वसंजोगे ।
देहोवहिवोसग्गं निस्संगो सव्वहा कुणइ ।।१२।। चालिज्जइ० गाहा ।। चाल्यते ध्यानान्न परीषहोपसर्गेबिभेति वा धीरो बुद्धिमान् स्थिरो वा न तेभ्य इत्यवधलिङ्गम्। सूक्ष्मेषु अत्यन्तगहनेषु न सम्मुह्यति न सम्मोहमुपगच्छति, भावेषु पदार्थेषु, न देवमायासु अनेकरूपास्वित्यसम्मोहलिङ्गमिति गाथार्थः ।।९१।।
RI लिङ्गं निर्मलयोगस्य, शुक्लध्यानवतोऽवधः । असम्मोहो विवेकश्च, व्युत्सर्गश्चाऽभिधीयते ।। ८३ ।।
- अध्यात्मसारे, अ. १६ ।। (गाथा-९१) [१]A चतारि झाणा पं० xxx सुक्कस्स णं झाणस्स चतारि लक्खणा पं० तं०- अव्वहे, असम्मोहे, विवेगे,
विउस्सग्गे xxx ।। सू. २४७ ।। -स्था. सू. २४७, भग. सू. ८०२, औप. सू. २० ।। वृ. xxx अथ शुक्लध्यानलक्षणान्युच्यन्ते-अव्वहेत्ति देवादिकृतोपसर्गादिजनितं भयं चलनं वा व्यथा
तस्या अभावो अव्यथम्, तथा देवादिकृतमायाजनितस्य सूक्ष्मपदार्थविषयस्य च संमोहस्य-मूढताया निषेधादसम्मोहः. तथा देहादात्मन आत्मनो वा सर्वसंयोगानां विवेचनं-बङ्ख्या पथक्करणं विवेकः, तथा निःसङ्गतया देहोपधित्यागो व्युत्सर्ग इति । अत्र विवरणगाथा- [ध्यानशतके चालिज्जइ बीहेइ व धीरो न परीसहोवसग्गेहिं । सुहुमेसु न संमुज्झइ भावेसु न देवमायासु २ ।। ९१ ।। देहविवित्तं पेच्छइ अप्पाणं तहय सव्वसंजोगे ३ । देहोवहिवुस्सग्गं निस्संगो सव्वहा कुणइ ।। ९२ ।।" इति xxx ।। -स्थानाङ्गसूत्रवृत्तौ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302