Book Title: Dhyanashatakam Part 1
Author(s): Jinbhadragani Kshamashraman, Haribhadrasuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 285
________________ १५२ ध्यानशतकम्, गाथा-८९ Parakarararararakarararanatakarararararararararakaraaraalakaranatakarasan आसव. गाहा ।। आश्रवद्वाराणि मिथ्यात्वादीनि, तदपायान् दुःखलक्षणान्, तथा संसाराशुभानुभावं च “धी संसारो... [ द.वै.चूर्णि पृ.३४] इत्यादि,” भवसन्तानमनन्तं भाविनं नारकाद्यपेक्षया, वस्तूनां विपरिणामं च सचेतनाचेतनानाम् “सव्वट्ठाणाणि असासयाणि" [द.वै.चूर्णि पृ.३४] इत्यादि, एताश्चतस्रोऽप्यपाया-ऽशुभा-ऽनन्तविपरिणामानुप्रेक्षा आद्यद्वयभेदसङ्गता एव द्रष्टव्या इति गाथार्थः ।।८८ ।। उक्तमनुप्रेक्षाद्वारम्, इदानीं लेश्याद्वाराभिधित्सयाऽऽह सुक्काए लेसाए दो ततियं परमसुक्कलेस्साए । थिरयाजियसेलेसं लेसाईयं परमसुक्कं ।।८९।। सुक्का० गाहा ।। सामान्येन शुक्लायां लेश्यायां द्वे आद्ये उक्तलक्षणे, तृतीयम् उक्तलक्षणमेव परमशुक्ललेश्यायाम, स्थिरताजितशैलेशम् मेरोरपि निष्पकम्पतरमित्यर्थः लेश्यातीतं परमशुक्लम् चतुर्थमिति गाथार्थः ।।८९।। उक्तं लेश्याद्वारम्, अधुना लिङ्गद्वारं विवृण्वंस्तेषां नाम-प्रमाण-स्वरूपगुणभावनार्थमाह - चत्तारि एए कसिणा कसाया, सिंचंति मूलाई पुणब्भवस्स ।। १ ।।" इह गाथा - [ध्यानशतके "आसवदारावाए तह संसारासुहाणुभावं च । भावसंताणमणंतं वत्थूणं विपरिणामं च ।। ८८ ।।" इति । xxx ।। ___ -स्थानाङ्गसूत्रवृत्तौ ।। B इमाओ पुण से चत्तारि अणुप्पेहाओ-अवायाणुप्पेहा, असुभाणुप्पेहा, अणंतवत्तियाणुप्पेहा, विप्परिणामाणुप्पेहा । जधत्थं आसवादिअवायं पेक्खति संसारस्स असुभत्तं अणंतत्तं सव्वभावविपरिणामित्तं । -आवश्यकचूर्णा ।। C आश्रवाऽपायसंसारा-नुभावभवसन्ततीः । अर्थे विपरिणामं वाऽनुपश्येच्छुक्लविश्रमे ।।८१।। * धी संसार इति वीसीभावनामन्ये गाथा “सव्वट्ठाणाणि" इयमपि ।। ___ -ध्यानशतकवृत्ति-विषमपदपर्याये ।। [२] A पढमबितियाओ सुक्काए, ततियं परमसुक्कियं । लेश्यातीतं उवरिल्लं, होति ज्झाणं वियाहितं ।। ८।। - आवश्यकचूर्णी । B द्वयोः शुक्ला तृतीये च, लेश्या सा परमा मता । चतुर्थशुक्लभेदस्तु, लेश्याऽतीतः प्रकीर्तितः ।। ८२ ।। . - अध्यात्मसारे, अ. १६ ।। -अध्यात्मसारे, अ. १६ ।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302