Book Title: Dhyanashatakam Part 1
Author(s): Jinbhadragani Kshamashraman, Haribhadrasuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text ________________
१३६
ध्यानशतकम्, गाथा-७९, ८०
श्रुतमुच्यते वितर्कः, पूर्वाभिहितार्थनिश्चितमतेश्च । ध्यानं तदिष्यते येन तेन सवितर्कमिष्टं तत् ।। ३ ।। अर्थव्यञ्जनयोगानां सङ्क्रान्तिरुदितो हि विचारः। तदभावात् तद् ध्यानं, प्रोक्तमविचारमर्हद्भिः ।। ४ ।। व्युत्सर्गविवेकात् सं-मोहाव्ययलिङ्गमिष्यते शुक्लम्। न च सम्भवन्ति कात्स्न्ये-न तानि लिड्गानि मोहवतः।। ५ ।। व्युत्सर्गः सङ्गत्यागः देहोपधीनां विवेकः । प्रीत्यप्रीतिविरहितं, ध्यायंस्तदुपेक्षकः प्रसन्नं सः ।। ६ ।। प्राप्नोति परं ह्रादं, हिमातपाभ्यामिव विमुक्तम् । तेन ध्यानेन यथा-ख्यातेन च संयमेन घातयति ।। ७ ।। शेषाणि घातिकर्माणि युगपदपरञ्जनानि ततः। कात्ान्मस्तकशूच्यां, यथा हतायां हतो भवति तालः।। कर्माणि क्षीयन्ते, तथैव मोहे हते कात्या॑त् ।। ८ ।। निद्राप्रचले द्विचरम-समये तस्य क्षयं समुपयातः । चरमान्ते क्षीयन्ते, शेषाणि तु घातिकर्माणि ।। ९ ।। आवरणचरमसमये, तस्य दयाभावितात्मनो भवति । जीवैस्ततं जगत् प-श्यतो हि भावक्षयोपशमः ।। १०।। शटितप्रायं हि तदा-ऽऽवरणं परमावधिश्च भवति तदा। अथ कात्ात् तत्पतनाद् द्वितीयसमये क्षयायैति ।। ११ ।। तस्य हि तस्मिन् समये, केवलमुत्पद्यते गततमस्कम् । ज्ञानं च दर्शनं चा-वरणद्वयसङ्ख्याच्छुद्धम् ।। १२ ।। चित्रं चित्रपटनिभं, त्रिकालसहितं ततः सलोकमिमम् । पश्यति युगपत् सर्वं, सालोकं सर्वभावज्ञम् ।। १३ ।। वीर्यं निरन्तरायं, भवत्यनन्तं तथैव तस्य तदा । कल्पातीतस्य महा- त्मनोऽन्तरायक्षयः कात्या॑त् ।। १४ ।। स ततो वेदयमानो, विहरति चत्वारि शेषकर्माणि । आयुष्यस्य समाप्ति-र्यावत् स्याद् वेद्यमानस्य ।। १५ ।। भाष्यकारस्तु पूर्वविद इति सूत्रावयवं पृथग् विवृणोति सम्बन्धयति । एवमेते शुक्लध्याने पूर्वविदो भवतः ।। ३९ ।।
-तत्त्वार्थ. सिद्ध. वृत्तौ ।। C अव. द्वितीयभेदं व्याचष्टे
एवं श्रुतानुसारादेकत्ववितर्कमेकपर्याये । अर्थव्यञ्जनयोगान्तरेष्वसंक्रमणमन्यत्तु ।।७।। वृ. एवं श्रुतानुसारादिति पूर्वविदां पुर्वगतश्रुतानुसारादितरेषामन्यथापि एकपर्यायविषयमेकत्ववितर्कं
नाम द्वितीयं शुक्लध्यानम्, तशार्थ-व्यञ्जनयोगेष्वसंक्रमणस्वरूपम् । यदाहुः- [ध्यानशतके
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302