Book Title: Dhyanashatakam Part 1
Author(s): Jinbhadragani Kshamashraman, Haribhadrasuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text ________________
१३४
ध्यानशतकम्, गाथा-७९
जं पुण सुणिप्पकंपं निवायसरणप्पईवमिव चित्तं । उप्पाय-ट्ठिइ-भंगाइयाणमेगम्मि पज्जाए ।।७९।।
योगा-मनोवाक्कायास्तेषु सङ्क्रमणं सङ्क्रान्तिरेकद्रव्ये अर्थस्वरूपात् व्यञ्जनं व्यञ्जनस्वरूपादर्थं वर्णादिकः पर्यायोऽर्थः व्यञ्जनशब्दः । एतदुक्तं भवति-प्राकशब्दस्ततस्तत्त्वालम्बनमिदमस्य स्वरूपमयमस्य पर्यायस्ततस्तदर्थचिन्तनं साकल्येन, ततः शब्दार्थस्वरूपविशेषचिन्ताप्रतिबन्धः प्रणिधानमर्थसङ्क्रान्तिः, काययोगोपयुक्तध्यानस्य वाग्योगसञ्चारः, वाग्योगोपयुक्तध्यानस्य वा मनोयोगसञ्चारः इत्येवमन्यत्रापि योज्यम् । इत्थंलक्षणो विचार इत्यस्ति वितर्कविचारयोः प्रतिविशेष इति ।।
-तत्वार्थ. सिद्ध. वृत्तौ ।। c अव. अथ तद्विशेषणत्रयस्य स्वरूपमाह--
श्रुतचिन्ता वितर्कः स्यात्, विचारः संक्रमो मतः ।
पृथक्त्वं स्यादनेकत्वं भवत्येतत्त्रयात्मकम् ।। ६१ ।। वृ० एतत्प्रथमं शुक्लध्यानं त्रयात्मकं क्रमोत्क्रमगृहीतविशेषणत्रयरूपम्, तत्र श्रुतचिन्तारूपो वितर्कः,
अर्थशब्दयोगान्तरेषु संक्रमो विचारः, द्रव्यगुणपर्यायादिभिरन्यत्वं पृथक्त्वम् ।। ६१ ।। अव. अथैत्त्रयस्य क्रमेण व्यक्तार्थं व्याचिख्यासुः प्रथमं वितर्कमाह
स्वशुद्धात्मानुभूतात्मभावश्रुतावलम्बनात् ।
अन्तर्जल्यो वितर्कः स्याद्, यस्मिंस्तत्सवितर्कजम् ।। ६२ ।। वृ० यस्मिन् ध्यानेऽन्तर्जल्पोऽन्तरङ्गध्वनिरूपो वितर्को विचारणात्मकस्तत्सवितर्क ध्यानं स्यात्, कस्मात् ?
स्वशुद्धात्मानुभूतात्मभावश्रुतावलम्बनात् स्वकीयनिर्मलपरमात्मतत्त्वानुभवमयान्तरङ्गभावग
तागमावलम्बनतः, इत्युक्तं सवितर्फ ध्यानम्।। ६२ ।। अव. अथ सविचारमाह
अर्थादर्थान्तरे शब्दा-च्छब्दान्तरे च संक्रमः ।
योगाद्योगान्तरे यत्र, सविचारं तदुच्यते ।। ६३ ।। वृ० यत्र ध्याने स एव पूर्वोक्तो वितर्को विचारणात्मकोऽर्थान्तरे संक्रमते, योगायोगान्तरे संक्रमते
तद्धयानं सविचारं ससंक्रमणमुच्यत इति ।। ६३ ।। द्रव्याद् द्रव्यान्तरं याति, गुणाद्याति गुणान्तरम् ।
पर्यायादन्यपर्यायं, सपृथक्त्वं भवत्यतः ।। ६४ ।। वृ० यत्र ध्याने स एव पूर्वोक्तो वितर्कः सविचारोऽर्थव्यञ्जनयोगान्तरसंक्रमणरूपोऽपि निजशुद्धात्मवद् द्रव्यान्तरं
याति, अथवा गुणाद् गुणान्तरं याति, यद्वा पर्यायान्तरं याति, तत्रसहजाता गुणा द्रव्ये, सुवर्णे पीतता यथा । क्रमभूतास्तु पर्याया, मुद्राकुण्डलतादयः ।। १ ।। तेषु द्रव्यगुणपर्यायान्तरेषु अन्यत्वं-पृथक्त्वं तदस्ति यत्र ध्याने तत्सपृथक्त्वम् ।। ६४ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302