Book Title: Dhyanashatakam Part 1
Author(s): Jinbhadragani Kshamashraman, Haribhadrasuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 277
________________ १४४ ध्यानशतकम्, गाथा-८२ tarararararatatasaratatatasarakatatataaraterstinatatatatasaratadassts तस्सेव य सेलेसीगयस्स सेलोव्व णिप्पकंपस्स । वोच्छिन्नकिरियमप्पडिवाइ ज्झाणं परमसुक्कं ।।२।। RA मू. चत्तारि झाणा पं० x x x सुक्के झाणे x x x सुहुमकिरिते अणियट्टी ३, समुच्छिन्नकिरिए अप्पडिवाती ४ xxx ।। -स्था. सू. २४७, भग. सू. ८०२, औप. सू. २० ।। वृ. xxx तथा, समुच्छिन्नकिरिएत्ति समुच्छिन्ना-क्षीणा क्रिया-कायिक्यादिका शैलेशीकरणे निरुद्धयोगत्वेन यस्मिंस्तत्तथा, 'अप्पडिवाए' त्ति अनुपरतिस्वभावमिति चतुर्थः, आह हि- [ध्यानशतके] "तस्सेव य सेलेसीगयस्स सेलोव्व निप्पकंपस्स । वोच्छिन्नकिरियमप्पडिवाई झाणं परमसुक्कं ।। ८२ ।।" इति, xxx ।। - स्थानाङ्गसूत्रवृत्तौ ।। B मू. परे केवलिनः ।। ९-४१ ।। x x x तुर्यध्याने योगाभावात् समयस्थितिनोऽपि न कर्मणो भवति बन्धः । ध्यानार्पणसंहारात्, किञ्चिच्च ससंहतावयवाः ।। २० ।। लेश्याक्रियानिरोधो, योगनिरोधश्च गुणनिरोधेन । इत्युक्तो विज्ञेयो, बन्धनिरोधश्च हि तथैव ।। २१ ।। त्रसबादरपर्याप्तादेयशुभगकीर्तिमनुजनाम्नि पञ्चेन्द्रियतामन्यतरञ्च वेद्यम् उच्चैस्तथा गोत्रम् । मनुजायुष्कं च स एकादशं वेदयति कर्मणां प्रकृतीः वेदयति तु तीर्थकरो द्वादशसहतीर्थकृत्त्वेन सततो देहत्रयमोक्षार्थमनिवर्ति सर्वगतमुपयाति समुच्छिन्नक्रियमतमस्कं परं ध्यानं व्युपरतक्रियमनिवर्तीत्यर्थः । तद्धि तावनिवर्तते यावन्न मुक्तः ।। ४१ ।।। -तत्त्वार्थ. सिद्ध. वृत्तौ ॥ C अव. चतुर्थभेदं व्याचष्टे केवलिनः शैलेशीगतस्य शैलवदकम्पनीयस्य । उत्सनक्रियमप्रतिपाति तुरीयं परमशुक्लम् ।।९।। वृ. स्पष्टः ।। ९ ।। -योगशास्त्रे, प्र. ११ ।। D अव० अथायोगिगुणस्थाने ध्यानसंभवमाह तत्रानिवृत्तिशब्दान्तं समुच्छिन्नक्रियात्मकम् । चतुर्थं भवति ध्यानमयोगिपरमेष्ठिनः ।। १०५ ।। वृ. तत्र तस्मिन्नयोगिगुणस्थानेऽयोगिपरमेष्ठिनश्चतुर्थं ध्यानं समुच्छिन्नक्रियात्मकं वक्ष्यमाणस्वरूपं भवति, कथंभूतम् ? अनिवृत्तिशब्दान्तम् अनिवृत्तिशब्दोऽन्ते यस्य तत्समुच्छिन्नक्रियानिवृत्तिनामकं चतुर्थं ध्यानमिति ।। १०५ ।। अथास्य चतुर्थध्यानस्य स्वरूपमाहसमुच्छिन्ना क्रिया यत्र, सूक्ष्मयोगात्मिकाऽपि हि । समुच्छिन्नक्रियं प्रोक्तं, तद्द्वारं मुक्तिवेश्मनः ।। १०६ ।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302