Book Title: Dhyanashatakam Part 1
Author(s): Jinbhadragani Kshamashraman, Haribhadrasuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text ________________
शुक्लध्याने द्वितीयध्यातव्यम्
१३५ Patarakstarstarakantaantatasantatwasarataaraataaratastarashare
अवियारमत्थ-वंजण-जोगंतरओ तयं 'बिइयसुक्कं ।
पुव्वगयसुयालंबणमेगत्तवितक्कमवियारं ॥८ ॥ जं पुण० गाहा ।। यत्पुनः मुनिः सुनिष्पकम्पम् विक्षेपरहितं निवातशरणप्रदीप इव निर्गतवातगृहैकदेशस्थदीप इव चित्तम् अन्तःकरणम्, क्व ? उत्पाद-स्थितिभङ्गादीनामेकस्मिन् पर्याये ।।७९ ।।
वृ०
अव. अथाद्यशुक्लध्यानजनितां शुद्धिमाह--
इति त्रयात्मकं ध्यानं, प्रथमं शुक्लमीरितम् ।
प्राप्नोत्यतः परां शुद्धि, सिद्धिश्रीसौख्यवर्णिकाम् ।। ६५ ।। वृ. इति त्रयात्मकं पृथक्त्ववितर्कसविचारात्मकं प्रथमं शुक्लध्यानं कथितम्, तस्माद्ध्यानात् परां प्रकृष्टां शुद्धिं प्राप्नोति, कथंभूताम् ? सिद्धिश्रीसौख्यवर्णिकां मुक्तिलक्ष्मीमुखनिदर्शनिकामासादयतीत्यर्थः ।। ६५ ।।
-गुणस्थानकक्रमारोहे ।। R] A मू. चत्तारि झाणा पं० x x x सुक्के झाणे चउब्विहे चउप्पडोआरे पं० तं० पुहुत्तवितक्के सवियारी १, एगत्तवितक्के अवियारी, x xx ।।।
-स्था. सू. २४७, भग. सू. ८०२, औप. सू. २० ।। तथा 'एगत्तवियक्के 'त्ति एकत्वेन- अभेदेनोत्पादादिपर्यायाणामन्यतमैकपर्यायालन्बनतयेत्यर्थो वितर्कः पूर्वगतश्रुताश्रयो व्यञ्जनरूपोऽर्थरूपो वा यस्य तदेकत्ववितर्कम्, तथा न विद्यते विचारोऽर्थव्यञ्जनयोरितरस्मादितरत्र तथा मनःप्रभृतीनामन्यतरस्मादन्यत्र सञ्चरणलक्षणो निर्वाणगृहगतप्रदीपस्येव यस्य तदविचारीति पूर्ववदिति, उक्तं च -[ध्यानशतके] जं पुण सुणिप्पकंपं निवायसरणप्पईवमिव चित्तं । उप्पायठिइभंगाइयाणमेगम्मि पज्जाए ।। ७९ ।। अवियारमत्थवंजणजोगंतरओ तयं बिइयसुक्कं । पुव्वगयसुयालंबणमेगत्तवितक्कवियारं ।। ८० ।। " इति द्वितीयः, xxx ।
- स्थानाङ्गसूत्रवृत्तौ ।। B मू. शुक्ले चाद्ये ।। ९-३९ ।। वृ० ___xxx एकस्य भाव एकत्वं , एकत्वगतो वितर्क एकत्ववितर्कः । एक एव योगस्त्रयाणा
मन्यतमस्तथा अर्थो व्यञ्जनं चैकमेव पर्यायान्तरानर्पितमेकपर्यायचिन्तनमुत्पादव्ययघ्रौव्यादिपर्यायाणामेकस्मिन् पर्याय निवातशरणप्रतिष्ठितप्रदीपवन्निष्प्रकम्पम्, पूर्वगतश्रुतानुसारि चेतो निर्विचारमर्थव्यञ्जनयोगान्तरेषु तदेकत्ववितर्कमविचारम्। आह च - क्षीणकषायस्थानं, तत् प्राप्य ततो विशुद्धलेश्यः सन् । एकत्ववितर्काविचारं ध्यानं ततोऽध्येति ।। १ ।। एकार्थाश्रयमिष्टं, योगेन च केनचित् तदेकेन। ध्यानं समाप्यते यत्, कालोऽल्पोऽन्तर्मुहूर्तश्च ।। २।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302