Book Title: Dhyanashatakam Part 1
Author(s): Jinbhadragani Kshamashraman, Haribhadrasuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text ________________
११४
विस्ताररुचिरिति ज्ञातव्यः, विस्तारविषयत्वेन ज्ञानस्य रुचेरपि तद्विषयत्वादस्य ज्ञानपूर्विका हि रुचिः, यत उक्तम्-" सद्दहइ जाणति जतो” ।। २४ ।।
क्रियारुचिमाह- दर्शनं च ज्ञानं च चरित्रं च दर्शनज्ञानचरित्रं तस्मिन् प्रागुक्तरूपे तथा तपोविनये सत्याः निरुपचरितास्ताष्टा ताः समितिगुप्तयथ, यदि वा सत्यं च - अविसंवादनयोगाद्यात्मकं समितिगुप्तयष्टा सत्यसमितिगुप्तयस्तासु यः क्रियाभावरुचिः, किमुक्तं भवति ? - दर्शनाद्याचारानुष्ठाने यस्य भावतो रुचिरस्ति सः खलु निष्टिशतं क्रियारुचिः, नामिति प्रकाशम्, भण्यत इति शेषः, इह च चारित्रान्तर्गतत्वेऽपि तपःप्रभृतीनां पुनरुपादानं विशेषत एषां मुक्तयङ्गत्वख्यापनार्थम् ।।२५।।
सङ्क्षेपरुचिमाह- अनभिगृहीता अनङ्गीकृता कुदृष्टि: सौगतमतादिरूपा येन स तथा सङ्क्षेपरुचिरिति भवति ज्ञातव्यः, अविशारदः अकुशलः प्रवचने सर्वज्ञशासने 'अणभिग्गहिओ य सेसेसु 'त्ति अविद्यमानमभीति- आभिमुख्येन गृहीतं ग्रहणं - ज्ञानमस्येत्यनभिगृहीतः अनभिज्ञ इत्यर्थः चः समुच्चये, अनभिगृहीतटा - त्याह- शेषेषु कपिलादिप्रणीतप्रवचनेषु, संभवति हि जिनप्रवचनानभिज्ञोऽपि शेषप्रवचनानभिज्ञ इति तद्व्यवच्छेदार्थमेतत्, अयमाशयः - य उक्तविशेषण ः सङ्क्षेपेणैव चिलातीपुत्रवत्प्रशमादिपदत्रयेण तत्त्वरुचिमवाप्नोति स सङ्क्षेपरुचिरुच्यते ।। २६ ।। धर्मरुचिमाह-योऽस्तिकायानां धर्मादीनां धर्मो गत्युपष्टम्भादिरस्तिकायधर्मस्तं जातावेकवचनम्, श्रुतधर्मम् अङ्गप्रविष्टाद्यागमस्वरूपं खलु वाक्यालङ्कारे चारित्रधर्मं वा सामायिकादि, चस्य वार्थत्वात्, श्रद्दधाति तथेति प्रतिपद्यते जिनाभिहितं तीर्थकृदुक्तं स धर्मरुचिरिति ज्ञातव्यः, धर्मेषु-पर्यायेषु धर्मे वाश्रुतधर्मादा रुचिरस्येतिकृत्वा, शिष्यमतिव्युत्पादनार्थं चेत्थमुपाधिभेदेन सम्यक्त्वभेदाभिधानम्, अन्यथा हि निसर्गोपदेशयोरधिगमादौ वा क्वचित्केषांचिदन्तर्भाव इति भावनीयमिति सूत्रैकादशकार्थः । । २७ ।। कै पुनर्लिङ्गैरिदं दशविधमपि सम्यक्त्वमुत्पन्नमस्तीति श्रद्धेयमित्याहपरमत्थसंथवो वा सुदिट्ठपरमत्थसेवणा वावि । वावन्नकुदंसणवज्जणा य संमत्तसद्दहणा ||२८ । परमाष्टा ते तात्त्विकत्वेनार्थाष्टार्यमाणत्वेन परमार्थाः जीवादयस्तेषु संस्तवो गुणकीर्त्तनं तत्स्वरूपं पुनः पुनः परिभावनाजनितः परिचयो वा परमार्थसंस्तवो, वाशब्द उत्तरापेक्षः समुच्चये, तथा सुष्ठु यथावद्दर्शितया दृष्टा उपलब्धाः परमार्था जीवादयो यैस्ते सुदृष्टपरमार्था आचार्यादयस्तेषां सेवनं पर्युपासनम्, इहोत्तरत्र च ( प्राकृतत्वात् ) सूत्रत्वाच्च स्त्रीलिङ्गनिर्देशः, वेत्यनुक्तसमुच्चये, ततो यथाशक्तितद्वैयावृत्यप्रवृत्तिष्टा, अपिः पूर्वापेक्षः समुच्चये, 'वावण्णकुदंसण त्ति दर्शनशब्दः प्रत्येकमभिसम्बध्यते ततो व्यापन्नं विनष्टं दर्शनं येषां ते व्यापन्नदर्शनाः - यैरवाप्यापि सम्यक्त्वं तथाविधकर्मोदयाद्वान्तम्, तथा कुत्सितं दर्शनं येषां ते कुदर्शनाः शाक्यादयस्तेषां च वर्जनं परिहारो व्यापन्नकुदर्शनवर्जनम्, मा भूदेतदपरिहारतः सम्यक्त्वमालिन्यमिति, चः समुच्चये, सम्यक्त्वं श्रद्धीयतेऽस्तीति प्रतिपद्यतेऽनेनेति सम्यक्त्वश्रद्धानम्, प्रत्येकं च परमार्थसंस्तवादिभिरस्य सम्बन्धादेकवचनं चाङ्गारमर्दकादेरपि परमार्थसंस्तवादीनां सम्भवाद्व्यभिचारिता, तात्त्विकानामैवैषामिहाधिकृतत्वात्, तस्य च तथाविधानामेषामसंभवादिति सूत्रार्थः ।। - पाइयटीकोपेत- उत्तराध्ययननिर्युक्तौ ।।
Jain Education International 2010_02
ध्यानशतकम्, गाथा - ६७, ६८ razazazazazářázáza
For Private & Personal Use Only
-
www.jainelibrary.org
Loading... Page Navigation 1 ... 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302