Book Title: Dhyanashatakam Part 1
Author(s): Jinbhadragani Kshamashraman, Haribhadrasuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 261
________________ १२८ ध्यानशतकम्, गाथा-७६ સરેરાશ इह च भावार्थो नमस्कारनिर्युक्तौ प्रतिपादित एव, तथाऽपि स्थानाशून्यार्थं स एव लेशतः प्रतिपाद्यते । तत्र योगानामिदं स्वरूपम् - औदारिकादिशरीरयुक्तस्याऽऽत्मनो वीर्यपरिणतिविशेषः काययोगः, तथौदारिकवैक्रियाहारकशरीरव्यापाराहतवाग्द्रव्यसमूहसाचिव्याज्जीवव्यापारो वाग्योगः, तथौदारिकवैक्रियाहारकशरीरव्यापाराहतमनोद्रव्यसमूहसाचिव्याज्जीवव्यापारो मनोयोग इति । सं चामीषां निरोधं कुर्वन् कालतोऽन्तर्मुहूर्तभाविनि परमपदे भवोपग्राहिकर्मसु च वेदनीयादिषु समुद्धाततो निसर्गेण वा समस्थितिषु सत्स्वेव तस्मिन् काले करोति, परिमाणतोऽपि पज्जत्तमित्तसन्निस्स जत्तियाइं जहण्णजोगिस्स । होति मणोदव्वाइं तव्वावारो य जम्मत्तो ।।१।। तदसंखगुणविहीणे समए समए निरुंभमाणो सो । मणसो सव्वनिरोहं कुणइ 'असंखेज्जसमएहिं ।।२।। पज्जत्तमित्तबिंदियजहण्णवइजोगपज्जया जे उ । तदसंखगुणविहीणे समए समए निरंभंतो ।।३।। PA मू० चत्तारि ज्ञाणा पं० २०......सुक्के ज्ञाणे चउब्विहे चउप्पडोआरे.... ।। -स्था. सू. २४७, भग. सू. ८०२, औप. सू. २० ।। वृ. इह चान्त्ये शुक्लभेदद्वये अयं क्रमः- केवली किलान्तर्मुहूर्त्तभाविनी परमपदे भवोपग्राहिकर्मसु च वेदनीयादिषु समुद्धाततो निसर्गेण वा समस्थितिषु सत्सु योगनिरोधं करोति, तत्र च'पज्जत्तमेत्तसन्निस्स जत्तियाइं जहनजोगिस्स । होति मणोदव्वाइं तव्वावारो य जम्मेत्तो ।। १ ।। तदसंखगणविहीणे समए समए निरुंभमाणो सो । मणसो सवनिरोहं कृणइ असंखेज्जसमएहिं ।। २ ।। पज्जत्तमेत्तबिंदिय जहन्नवइजोगपज्जया जे उ । तदसंखगुणविहीणे समए समए निरंभंतो ।। ३ ।। सव्ववइजोगरोहं संखातीएहिं कुणइ समएहिं । तत्तो अ सुहुमपणगस्स पढमसमओववन्नस्स ।। ४ ।। जो किर जहन्नजोगो तदसंखेज्जगुणहीणमेक्केक्के । समए निरंभमाणो देहतिभागं च मुंतो ।। ५ ।। रुंभइ स काययोगं संखाईतेहिं चेव समएहिं । तो कयजोगनिरोहो सेलेसीभावयामेइ ।। ६ ।। शैलेशस्येव-मेरोरिव या स्थिरता सा शैलेशीति. 'हस्सक्खराई मज्झेण जेण कालेण पंच भन्नति । अच्छड सेलेसिगओ तत्तियमेत्तं तओ कालं ।। १ ।। तणुरोहारंभाओ झायइ सुहुमकिरियाणियहि सो । वोच्छिन्नकिरियमप्पडिवाई सेलेसिकालंमि ।। २ ।।" इति x x x - स्थानाङ्गसूत्रवृत्तौ । B सिज्झितुकामो जाहे कायजोगे निरुभती ताहे, तस्स सुहुमा उस्सासनिस्सासा, तत्थ य दुसमयट्ठितियं परमसातं इरियावधियं कम्मं बज्झति, तत्थ ततियं सुहुमकिरियं अणियट्टीझाणं भवति जोगनिरोधे Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302