Book Title: Dhyanashatakam Part 1
Author(s): Jinbhadragani Kshamashraman, Haribhadrasuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text ________________
१२६
जह सव्वसरीरगयं मंतेण विसं निरुंभए डंके ।। तत्तो पुणोऽवणिज्जइ पहाणयरमंतैजोएणं ।।७१ ।।
जह॰ गाहा ।। यथा इत्युदाहरणोपन्यासार्थः सर्वशरीरगतम् सर्वदेहव्यापकं मन्त्रेण विशिष्टवर्ण-आनुपूर्वीलक्षणेन विषं मारणात्मकं द्रव्यं निरुध्यते निश्चयेन ध्रियते, क्व ? ड भक्षितदेशे, ततः डङ्कात्पुनरपनीयते, केनेत्यत आ प्रधानतरमन्त्रयोगेन श्रेष्ठतरमन्त्रयोगेनेत्यर्थः, मन्त्र - योगाभ्यामिति च पाठान्तरम् अत्र पुनर्योगशब्देनागदः परिगृह्यन्त इति गाथार्थः । । ७१ ।।
एष दृष्टान्तः, अयमर्थोपनयः
तह तिहुयणतणुविसयं मणोविसं मंतजोगबलजुत्तो । परमाणुंमि निरुंभइ अवणेइ तओवि जिणवेज्जो ।।७२ ।।
ध्यानशतकम्, गाथा-७१, ७२, ७३ zazazazazazazaza
तह० गाहा । तथा त्रिभुवनतनुविषयं त्रिभुवनशरीरालम्बनमित्यर्थः, मन एव भवमरणनिबन्धनत्वाद्विषं मनोविषम्, मन्त्र - योगबलयुक्तो जिनवचनध्यानसामर्थ्यसम्पन्नः परमाणौ निरुणद्धि, तथाऽचिन्त्यप्रयत्नाच्चापनयति ततोऽपि तस्मादपि परमाणोः कः ? जिनवैद्य जिनभिषग्वर इति गाथार्थः ।।७२।।
अस्मिन्नेवार्थे दृष्टान्तान्तरमभिधातुकाम
b
" ओसारियेंधणभरो जह परिहाइ कमसो हुयासो व थोविंधणावसेसो निव्वाइ तओऽवणीओ य ।। ७३ ।।
1
A त्रिजगद्विषयं ध्यानादणुसंस्थं धारयेत् क्रमेण मनः 1 विषमिव सर्वाङ्गगतं मन्त्रबलान्मान्त्रिको दंशे ।। १९ ।। (गाथा - ७३)
A अपसारितेन्धनभरः शेषः स्तोकेन्धनोऽनलो ज्वलितः । तस्मादपनीतो वा निर्वाति यथा मनस्तद्वत् ।। २० ।।
Jain Education International 2010_02
-
For Private & Personal Use Only
- अध्यात्मसारे, अ. १६ ।।
- अध्यात्मसारे, अ. १६ ।।
www.jainelibrary.org
Loading... Page Navigation 1 ... 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302