Book Title: Dhyanashatakam Part 1
Author(s): Jinbhadragani Kshamashraman, Haribhadrasuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text ________________
शुक्लध्याने प्रथमध्यातव्यम्
માં
C
वृ०
x x x अथ शुक्लमाह-पुहुत्तवितक्के त्ति पृथक्त्वेन - एकद्रव्याश्रितानामुत्पादादिपर्यायाणां भेदेन पृथुत्वेन वा विस्तीर्णभावेनेत्यन्ये वितर्को विकल्पः पूर्वगतश्रुतालम्बनो नानानयानुसरणलक्षणो यस्मिंस्तत्तथा, पूज्यैस्तु वितर्कः श्रुतालम्बनतया श्रुतमित्युपचारादधीत इति, तथा विचरणम् - अर्थाद् व्यञ्जने व्यञ्जनादर्थे ततो मनःप्रभृतीनां योगानामन्यतरस्मादन्यतरस्मिन्निति विचारो 'विचारोऽर्थ - व्यञ्जन-योगसङ्क्रान्ति 'रिति [ तत्त्वा० अ० ९ सू० ४६ ] वचनात् सह विचारेण सविचारि, सर्वधनादित्वादिन्समासान्तः, उक्तं च - [ ध्यानशतके ]
66
“ उप्पायठितिभंगाई पज्जयाणं जमेगदव्वंमि । नाणानयाणुसरणं पुव्वगयसुयाणुसारेणं ।। ७७ 11 सवियारमत्थवंजणजोगंतरओ तयं पढमसुक्कं । होंति पुहुत्तवियक्कं सवियारमरागभावस्स ।। ७८ ।।” इत्येको भेदः x x x 11 स्थानाङ्गसूत्रवृत्तौ ।।
B मू० शुक्ले चाद्ये ।। ९-३९ ।।
भा० शुक्ले चाद्ये ध्याने पृथक्त्ववितर्कैकत्ववितर्के चोपशान्तक्षीणकषाययोर्भवतः ।। ३९ ।। वृ० शुक्ले चाद्ये इति । शुक्ले ध्याने उपशान्तक्षीणकषाययोर्भवतः । के पुनस्ते ? पृथक्त्वैकत्ववितर्के । स्वरूपतः कीदृशे । उच्यते- पृथग्-अयुतकं भेदः तद्भावः पृथक्त्वम्- अनेकत्वं तेन सह गतो वितर्कः, पृथक्त्वमेव वा वितर्कः सहगतं वितर्कपुरोगं पृथक्त्ववितर्कम् । तच्च परमाणुजीवादावेकद्रव्ये उत्पादव्ययध्रौव्यादिपर्यायानेकतयाऽपि तत्त्वं तत् पृथक्त्वं पृथक्त्वेन पृथक्त्वे वा तस्य चिन्तनं वितर्कसहचरितं सविचारं च यत् तत् पृथक्त्ववितर्कं सविचारं तच्च पृथक्त्वमर्थव्यञ्जनयोगानां वक्ष्यति - "तत् त्र्येककाययोगायोगानाम्", "वितर्कः श्रुतम्”, “विचारोऽर्थव्यञ्जनयोगसङ्क्रान्तिः " [अ० ९, सू० ४३४५, ४६] । पूर्वगतभङ्गिकश्रुतानुसारेणार्थव्यञ्जन-योगान्तरप्राप्तिः- गमनं विचारः । अर्थाद् व्यञ्जनसङ्क्रान्तिः व्यञ्जनादर्थसङ्क्रान्तिः मनोयोगात् काययोगसङ्क्रान्तिर्वाग्योगसङ्क्रान्तिर्वा । एवं काययोगान्मनोयोगं वाग्योगं वा सङ्क्रामति । तथा वाग्योगान्मनोयोगं काययोगं वेति । यत्र सङ्क्रामति तत्रैव निरोधो ध्यानमिति x x x 11 - तत्त्वार्थ सिद्ध वृत्तौ ।।
वृ०
अव० शुक्लध्यानस्य भेदानाह
ज्ञेयं नानात्वश्रुतविचारमैक्यश्रुताविचारं च । सूक्ष्मक्रियमुत्सन्नक्रियमिति भेदैश्चतुर्धा तत् ।। ५ ।। नानात्वं पृथक्त्वम्, श्रुतं वितर्कः, विचारोऽर्थव्यञ्जनयोगसंक्रान्तिः इति पृथक्त्ववितर्कं सविचारं प्रथमम् । ऐक्यमपृथक्त्वम्, एकत्ववितर्कमविचारं च द्वितीयम् । सूक्ष्मक्रियमप्रतिपातीति तृतीयम् । उत्सन्नक्रियमनिवर्तीति चतुर्थम् । एवं चतुर्विधं शुक्लध्यानम् ।। ५ ।।
अव० अथाद्यभेदं व्याचष्टे
१३१
Zara
-
Jain Education International 2010_02
एकत्र पर्यायाणां विविधनयानुसरणं श्रुताद् द्रव्ये ।
अर्थव्यञ्जनयोगान्तरेषु संक्रमणयुक्तमाद्यं तत् ।। ६ ।।
वृ० एकस्मिन् परमाण्वात्मादौ द्रव्ये पर्यायाणामुत्पाद-स्थिति-भङ्ग-मूर्त्तत्वाऽमूर्त्तत्वादीनां विविधनयैर्द्रव्यार्थिकपर्यायार्थिकादिभिर्यदनुसरणमनुचिन्तनम् श्रुतात् पूर्वविदां पूर्वगतश्रुतानुसारेण, इतरेषां त्वन्यथा,
तदाद्यं
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302