Book Title: Dhyanashatakam Part 1
Author(s): Jinbhadragani Kshamashraman, Haribhadrasuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text ________________
१२०
ध्यानशतकम्, गाथा - ६९ Patara
दिष्ट्या च मां प्रत्यक्षमाक्रोशति, न ताडयति, एतदप्यस्ति बालेष्विति लाभ एव मन्तव्यः । ताडयत्यपि बाले क्षमितव्यम्। एवंस्वभावा हि बाला भवन्ति । दिष्ट्या च मां ताडयति, न प्राणैर्वियोजयतीति । एतदपि विद्यते बालेष्वति । प्राणैर्वियोजयत्यपि बाले क्षमितव्यम् । दिष्ट्या च मां प्राणैर्वियोजयति,
न धर्माद् भ्रंशयतीति क्षमितव्यम् । एतदपि विद्यते बालेष्विति लाभ एव मन्तव्यः । किञ्चान्यत्वृ० बालस्वभावेत्यादि । बालशब्दोऽवैधेयवचनः, न वयोऽवस्थावाची । तथैव चाह भाष्यकृत् । बाल: मूढो निर्विवेक इत्यर्थः । तस्य चैष एव स्वभावो मूढत्वाद् यत्किञ्चनभाषित्वं तत्स्वभावालोचनमन्वेषणम्, अतस्तच्चिन्तनाच्च क्षमितव्यमेव । चशब्दः समुच्चयार्थः । उत्तरोत्तररक्षार्थमिति परोक्षाक्रोशात् प्रत्यक्षाक्रोशनमुत्तरम्, प्रत्यक्षाक्रोशनात् ताडनम्, ताडनान्मारणम्, मारणाद् धर्मभ्रंशनम्, परोक्षाक्रोशेन क्षमायां प्रत्यक्षाक्रोशनं रक्षितं भवति । एवमुत्तरत्रापि, अस्ति हि कियत्यपि मन्दा क्षमाऽकोष्टुर्मयि ततः परोक्षमाक्रोशति, न प्रत्यक्षम् । दिष्ट्येति तृतीयैकवचनप्रतिरूपको निपातः प्रसादवचनः प्रशंसावचनो वा । अयमेव च प्रसादो मम इदमेव वा साधु यन्मां परोक्षमाक्रोशति, न प्रत्यक्षमित्येष एव लाभ: । लौकिकः खलु अयमाभाणकः - अयमेव (मे) लाभ इति, एवं सर्वत्र व्याख्या । किञ्चान्यदालम्बनमाश्रित्य क्षमा कार्या तदभिधीयते
वृ०
भा० स्वकृतकर्मफलाभ्यागमा । स्वकृतकर्मफलाभ्यागमोऽयं मम, निमितमात्रं पर इति क्षमितव्यम् । किञ्चान्यत्स्वकृतफलाभ्यागमाचेति । जन्मान्तरोपात्तस्य कर्मणः स्वकृतस्यायं विपाको मम यदाक्रोशति ताडयति वापरः, स तु निमित्तमात्रं कर्मोदयस्य । यस्माद् द्रव्यक्षेत्रकालभवभावापेक्षः कर्मणामुदयो भगवद्भिराख्यातः । स्वकृतं च कर्मानुभवितव्यमवश्यन्तया निकाचितं तपसा वा क्षपणीयमिति । किञ्चान्यदालम्बनं क्षन्तुमनसा विधातव्यमित्याह
भा० क्षमागुणांष्टानायासादीननुस्मृत्य क्षमितव्यमेवेति क्षमाधर्मः । । १ ।
वृ०
क्षणागुणांष्टत्यादि । क्षमाया गुणाः ज्ञानादिवृद्धिहेतवोऽनायासादयः । तांष्टधानुचिन्त्य क्षमामेव विदधीत | आयासो- दुःखहेतुष्टष्टाविशेषः प्रहरणसहायान्वेषणं संरम्भावेशारूणाविलोचनस्वेदद्रवप्रवाहप्रहारवेदनादिकः । तद्विपरीतो-ऽनायासः- स्वस्थता । आदिग्रहणात् तत्प्रत्ययकर्मप्रायष्टिशत्ताभावः शुभध्यानाध्यवसायिता परसमाधानोत्पादनं स्तिमितप्रसन्नान्तरात्मत्वमित्यादयः । इत्थमनुस्मरतो गुणाः सम्पद्यन्ते क्षममाणस्य, क्षमितव्यमिति क्षमाधर्मः ।
तथा मार्दवधर्मः मृदुः - अस्तब्धस्तद्भावस्तत्कर्म वा मार्दवम् । तल्लक्षणप्रदर्शनायाह
भा० नीचैर्वृत्त्यनुत्सेको मार्दवलक्षणम् । मृदुभावो मृदुकर्म वा मार्दवम्, मदनिग्रहो मानविघातथेत्यर्थः । तत्र मानस्येमान्यष्टौ स्थानानि भवन्ति ।
वृ० नीचैर्वृत्त्यनुत्सेकाविति । नीचैर्वृत्तिः- अभ्युत्थानासनदानाञ्जलिप्रग्रहयथार्हविनयकरणरूपा नीचैर्वर्तनम् । उत्सेकष्टिशत्तपरिणामो गर्वरूपस्तद्विपर्ययोऽनुत्सेकः । संसारस्वभावं भावयतोऽसमञ्जसविशिष्टजातिकुल्लादिसम्पदः कदाचिदेवासाद्यन्ते कदाचिद्धीनास्ततो न गर्वपरिणाममास्कन्दतीत्येतदेवाह - मदनिग्रह इत्यादि । माद्यत्यनेनेति मदः जात्यादिमदंस्तस्य [ निग्रहः उदयनिरोधः कदाचिदुदितस्य वा वैफल्यापादनं मानो-मूलप्रकृतिः यद्विजृम्भणादेते प्रादुष्षन्ति जात्यादिमदास्तस्य ] च निर्घातो मूलोत्कर्तनमित्यर्थः । तष्टाते चावश्यम्भावी जात्यादिमदविनाशः । तन्निरूपणार्थमाह - तत्र मानस्येत्यादि । तत्रेति वाक्योपन्यासार्थः । स्थानानि
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302