Book Title: Dhyanashatakam Part 1
Author(s): Jinbhadragani Kshamashraman, Haribhadrasuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text ________________
धर्मध्याने लिङ्गद्वारम्
११५
कथनम् उपदेशः, आज्ञा त्वर्थः, निसर्गः स्वभाव इति गाथार्थः ।।६७ ।। किञ्च -
जिण० गाहा ।। जिनसाधुगुणोत्कीर्तन-प्रशंसा-'विनय-दानसम्पन्नः इह जिनसाधवः प्रतीताः, तद्गुणाश्च निरतिचारसम्यग्दर्शनादयस्तेषामुत्कीर्तनं सामान्येन संशब्दनमुच्यते, प्रशंसा त्वहो श्लाघ्यतया भक्तिपूर्विका स्तुतिः, विनयः अभ्युत्थानादिः, दानम् अशनादिप्रदानम्, एतत्सम्पन्नः एतत्समन्वितः, तथा
[४]A मू० दर्शनविशुद्धिविनयसम्पन्नता x x x तीर्थकृत्त्वस्य ।।६-२३ ।। वृ० xxx विनयसम्पन्नता चेति । विनीयतेऽनेनाष्टप्रकारं कर्मेति विनयः । स च ज्ञान-दर्शन-चारित्रो-पचारभेदेन
चतुर्धा । तत्र ज्ञानविनयः कालविनयबहुमानोपधानादिः । दर्शनविनयो निःशङ्कनिःकाङ्क्षादिभेदः । चरणविनयः समितिगुप्तिप्रधानः । उपचारविनयोऽभ्युत्थानासनप्रदाना-अलिप्रग्रहादिभेदः । एवंविधेन विनयपरिणामेन परिणतः कर्ता विनयसम्पन्न उच्यते, तद्भावो विनयसम्पन्नता xxx||६-२३।।
-तत्त्वार्थ. सिद्ध. वृत्तौ ।। B अव० प्रतिपत्तिपुरःसरमित्युक्तमिति गुरुप्रतिपत्तिं श्लोकद्वयेन दर्शयति
अभ्युत्थानं तदालोके-ऽभियानं च तदागमे । शिरस्यञ्जलिसंश्लेषः, स्वयमासनढौकनम् ।। १२५ ।। आसनाभिग्रहो भक्त्या, वन्दना पर्युपासनम् । तद्यानेऽनुगमश्चेति, प्रतिपत्तिरियं गुरोः ।। १२६ ।।। अभ्युत्थानं ससम्भ्रममासनत्यागः तदालोके गुरुणामालोकने सति, अभियानमभिमुखं गमनं तदागमे गुर्वागमने, शिरसि मस्तके गुरुदर्शनसमकालमञ्जलिसंश्लेष: करकोरककरणं 'नमो खमासमणाणं' ति वचनोच्चारपूर्वकम्, स्वयमित्यात्मना न तु परप्रेषणेन आसनढोकनमासनसन्निधापनम् ।।१२५ ।। आसनाभिग्रहः आसन उपविष्टेषु गुरुषु स्वयमासितव्यमित्यभिग्रह: आसनाभिग्रहः, भक्त्या भक्तिपूर्वकं वन्दना पञ्चविंशत्यावश्यकविशुद्धं वन्दनकम्, स्थानस्थितानां च गमनादिव्याकुलत्वाभावे पर्युपासनं सेवा, तेषां गुरूणां याने गमनेऽनुगमनं पृष्ठतः कतिपयपदान्यनुसरणम् । इयं प्रतिपत्तिरुपचारविनयरूपा गुरोर्धर्माचार्यस्य ।। १२६ ।।
-योगशास्त्रे, प्र. ३ ।। ५] मूळ अनुग्रहार्थं स्वस्यातिसर्गो दानम् ।।७-३३ ।। वृ. अपरे मुक्तसम्बन्धमाचक्षते-अतिथिसंविभागे चोदनाद् दानधर्मोऽगारिणः शेषधर्मष्टाोदितः। तत्र किंलक्षणं
दानमित्याह-अनुग्रहार्थं स्वस्यातिसर्गो दानम् । अनुगृह्यतेऽनेनेत्यनुग्रहोऽन्नादिरूपकारकः प्रतिग्रहीतुः,
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302