Book Title: Dhyanashatakam Part 1
Author(s): Jinbhadragani Kshamashraman, Haribhadrasuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text ________________
९२
ध्यानशतकम्, गाथा-६२
संठाणविजयो, संठाणाणि विवेचयति, सव्वदव्वाणं संठाणं चिंतेति, जथा लोए सुपत्तिट्ठासंठिते, अलोए सुसिरगोलकसंठिते, नरगा हुंडसंठिता, एवं सव्वदव्वाणं । एत्थ इमाओ चउण्हंपि कारगगाथाओपंचत्थिकाए आणाए, जीवा आणाए छव्विहे । विजए जिणपण्णत्ते, धम्मज्झाणं झियायइ ।। १ ।। इहलोइए अवाए, तधा य पारलोइए । चिंतयंतो जिणक्खाए, धम्मज्झाणं झियायती ।। २ ।। इहलोइयं अवायं, बितियं पारलोइयं । अप्पमत्तो पमत्तो वा, धम्मज्झाणं झियायती ।। ३ ।। सुभमसुभं अणुभावं कंमविवागं विवागविजयंमि । संठाण सव्वदव्वे णरगविमाणाणि जीवाणं ।। ४ ।। देहादीयं परीणामं, नारगादीसु णेकधा । लेस्सातिगं च चिंतेति, विवागं तु झियायती ।। ५ ।। सुभाणं असुभाणं च, कंमाणं जो विजाणती । समुतिण्णाणमप्पाणं, विवागं तु झियायती ।। ६।।
-आवश्यकचूर्णी ॥ C तत्र बाह्याध्यात्मिकभावनां याथात्म्यं धर्मः तस्माद् अनपेतं धर्म्यम् । तञ्च द्विविधम् बाह्यम् आध्यात्मिकं
च । सूत्रार्थपर्यालोचनम् दृढव्रतता शीलगुणानुरागो निभृतकायवाग्व्यापारादिरूपं बाह्यम् आत्मनः स्वसंवेदनग्राह्यमन्येषामनुमेयमाध्यात्मिकं तत्त्वार्थसंग्रहादौ चातुर्विध्येन प्रदर्शितं संक्षेपतः अन्यत्र दशविधम् । तद्यथा-अपायोपायजीवाऽजीवविपाकविरागभवसंस्थानाज्ञाहेतुविचयानि चेति । लोक-संसारविचययोः संस्थानभवविचययोरन्तर्भावान्नोद्दिष्टदशभेदेभ्यः पृथगभिधानम्। तत्र अपाये विचयो विचारो यस्मिन् तद् अपायविचयम् । एवम् अन्यत्रापि योज्यम् । 'दुष्टमनो-वाक्-कायव्यापारविशेषाणामपायः कथं नु नाम स्यात्' इत्येवंभूतः संकल्पप्रबन्धो दोषपरिवर्जनस्य कुशलप्रवृत्तित्वाद् अपायविचयम् । 'तेषामेव कुशलानां स्वीकरणमुपायः स कथं नु मे स्याद्' इति संकल्पप्रबन्ध उपायविचयम् । असंख्येयप्रदेशात्मकसाकाराऽनाकारोपयोगलक्षणाऽनादिस्वकृतकर्मफलोपभोगित्वादि जीवस्वरूपानुचिन्तनं जीवविचयम् । धर्माधर्माकाशकालपुद्गलानामनन्तपर्यायात्मकानामजीवानामनुचिन्तनमजीवविचयम् । मूलोत्तरप्रकृतिभेदभिन्नस्य पुद्गलात्मकस्य मधुरकटुफलस्य कर्मणः संसारिसत्त्वविषयविपाकविशेषानुचिन्तनं विपाकविचयम्। 'कुत्सितमिदं शरीरकम् शुक्रशोणितसमुद्भूतम् अशुचिभृतघटोपमम् अनित्यम् अपरित्राणम् । गलदशुचिनवच्छिद्रतया अशुचि आधेयशोचम् न किञ्चिदत्र कमनीयतरं समस्ति किंपाकफलोपभोगोपमाः प्रमुखरसिका विपाककटवः प्रकृत्या भङ्गुराः पराधीनाः संतोषामृतास्वादपरिपन्थिनः सद्भिनिन्दिता विषयाः तदुद्भवं च सुखं दुःखानुषङ्गि दुःखजनकं च नातो देहिनां तृप्तिः न च एतद् आत्यन्तिकमिति नात्र आस्था विवेकिना आधातुं युक्तेति विरतिरेव अतः श्रेयस्कारिणी' इत्यादिरागहेतुविरोधानुचिन्तनं वैराग्यविचयम् । 'प्रेत्य स्वकृतकर्म-फलोपभोगार्थं पुनः प्रादुर्भावो भवः स च अरघट्टघटीयन्त्रवद् मूत्र-पुरीषाऽन्त्रतन्त्रनिबद्धदुर्गन्धजठरपुटकोटरादिषु अजस्रमावर्तनम् न चात्र किञ्चिद् जन्तोः स्वकृतकर्मफलमनुभवतः चेतनमचेतनं वा सहायभूतं शरणतां प्रतिपद्यते' इत्यादि भवसंक्रान्तिदोषपर्यालोचनं भवविचयम । 'भवन-नग-सरित-समद्र-भरुहादयः पृथिवीव्यवस्थिताः साऽपि घनोदधि-घनवात-तनुवातप्रतिष्ठा तेऽपि आकाशप्रतिष्ठाः तदपि स्वात्मप्रतिष्ठम् तत्र अधोमुखमल्लकसंस्थानं वर्णयन्ति अधोलोकम्' इत्यादि च संस्थानानुचिन्तनं संस्थानविचयम् । अतीन्द्रियत्वाद् हेतूदाहरणादिसद्भावेऽपि बुद्ध्यतिशयशक्तिविकलै: परलोक-बन्ध-मोक्ष-धर्माऽधर्मादिभावेषु अत्यन्तदुःखबोधेषु आप्तप्रामाण्यात् तद्विषयं तद्वचनं तथैवेति आज्ञाविचयम । आगमविषयविप्रतिपत्तौ त
: पंसः स्याद्वादप्ररूपकागमस्य कष
.
.
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302