Book Title: Dhyanashatakam Part 1
Author(s): Jinbhadragani Kshamashraman, Haribhadrasuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 238
________________ धर्मध्याने अनुप्रेक्षाद्वारम् १०५ Parekararararararanatakarakaranatakarararararararararararararararararararara एवं च गम्यते - सुक्कज्झाणाइदुगं वोलीण्णस्स ततियमप्पत्तस्स एयाए झाणंतरियाए वट्टमाणस्स केवलणाणमुप्पज्जइ, केवली य सुक्कलेसोऽज्झाणी य जाव सुहुमकिरियमनियट्टि त्ति गाथार्थः ।।६४।।। उक्तमानुषङ्गिकम्, इदानीमवसरप्राप्तमनुप्रेक्षाद्वारं व्याचिख्यासुरिदमाह - झाणोवरमेऽवि मुणी णिश्चमणिञ्चाइचिंतणापरमो । होइ सुभावियचित्तो धम्मज्झाणेण जो पुल्विं ।।५।। झाणो० गाहा । इह ध्यानं धर्मध्यानमभिगृह्यते, तदुपरमेऽपि तद्विरामेऽपि मुनिः साधुनित्यं सर्वकालमनित्यादिचिन्तनापरमो भवति, आदिशब्दादशरणैकत्वसंसारपरिग्रहः । एताश्च चतस्रोऽनुप्रेक्षा भावयितव्याः - * गम्मए इति गमनिका क्रियते । ___-ध्यानशतकवृत्ति-विषमपदपर्याये ।। R]A x x x धम्मस्स णं झाणस्स चत्तारि अणुप्पेहाओ पं० तं०-एगाणुप्पेहा-अणिशाणुप्पेहाअसरणाणुप्पेहा-संसाराणुप्पेहा xxx ॥ -स्था. सूत्र-२४७, औप. सू.२०, भग. सू.८०३ ।। वृ. xxx अथानुप्रेक्षा उच्यन्ते - अन्विति-ध्यानस्य पश्चात्प्रेक्षणानि-पर्यालोचनान्यनुप्रेक्षाः, तत्र ‘एकोऽहं न च मे कश्चिन्नाहमन्यस्य कस्यचित् । न तं पश्यामि यस्याहं, नासौ भावीति यो मम ।। १ ।।" इत्येवमात्मन एकस्य एकाकिनो असहायस्यानुप्रेक्षा-भावना एकानुप्रेक्षा, तथा"कायः सन्निहितापायः, सम्पदः पदमापदाम् । समागमाः सापगमाः, सर्वमुत्पादि भङ्गुरम् ।। १ ।।" इत्येवं जीवितादेरनित्यस्यानुप्रेक्षा अनित्यानुप्रेक्षेति, तथा "जन्मजरामरणभयैरभिद्रुते व्याधिवेदनाग्रस्ते । जिनवरवचनादन्यत्र नास्ति शरणं क्वचिल्लोके ।। १ ।।" एवमशरणस्य-अत्राणस्यात्मनोऽनुप्रेक्षा अशरणानुप्रेक्षेति, तथा-"माता भूत्वा दुहिता भगिनी भार्या च भवति संसारे । व्रजति सुतः पितृतां भ्रातृतां पुनः शत्रुताञ्चैव ।। १ ।।" इत्येवं संसारस्य-चतसृषु गतिषु सर्वावस्थासु संसरणलक्षणस्यानुप्रेक्षा संसारानुप्रेक्षेति । x x x || __ -स्थानाङ्गसूत्रवृत्तौ ।। B इमाओ पुण से चतारि अणुप्पेहाओ, तं० अणिञ्चताणुप्पेहा एवं असरणता०, एगत्ता०, संसाराणुप्पेहा। संसारसंगविजयनिमित्तमणिञ्चताणुप्पेहमारभते, एवं धंमे थिरतानिमित्तं असरणगत्तं, संबंधिसंगविजयाय एगत्तं, संसारुद्वेगकारणा संसाराणुप्पेहं । -आवश्यकचूर्णी ।। ___Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302